पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रामाश्ध विषयाश्चैव यस्य वीर्याः प्रवर्धिताः । इत्येताः पुरुपांत्सर्वान् सृजन् लोकांत्समासतः । मिथुनेऽस्मिन् कथं लोकं नरकं विष्णुरागत:'(?) । इति कामादीनामुत्पातिस्थानान्याह भृगुः । । 'कामः क्रोधश्च लोभश्च मोहश्चैव मदस्तथा । मात्सर्य धर्म इत्येते त्वगायैस्तु यथाक्रमम् । शुकात्तु जायते कामः मज्जायाः क्रोध उच्यते । अस्थिभ्यो जायते लोभो मेदसा च मदस्तथा । मांसान्मोहः प्रजायेत मात्सर्यमसृजस्तथा । त्वचचैव भवेद्धर्मः क्रमाज्जाताश्चतुर्दश । दिभ्घातार्कप्रचेनाधिवहीन्द्रोपेन्द्रमुत्युकाः । चन्द्रो विष्णुश्चतुर्वक्तश्शंभुध करणाधिपाः' । इति प्रसंगादिदमुक्तम् । एवं गर्भचिहान् ज्ञात्वा आपूर्यमाणपक्षे पुण्ये पुंनाप्ति शुभे नक्षत्रे इति । ज्यौतिषे – 'हस्तदिति हरीशभृत्पौष्णवेदोत्तराख्या पक्षच्छिद्रांश्ध रिक्तां पितृतिथिमपहायाष्टमस्थं शशांकम् । सिंहाली वर्जयित्वा शुभक्लबहुला राशयोप्यंशकाग्स्युः श्रेष्ठानि चेतरोविभृगुबुर्धाधिषणा वह्निशुद्धेऽष्टमे च' ॥ संग्रहे - ‘जातकर्म च पुंसूतिः सीमन्तोन्नयनानि च । मलिन्लुचेऽपि कुर्वीत निमित्तं यदि जायते । ।

  • पुंसवने वनिता न सदेष्टाः कर्कियमेतरराशय इष्टा: ।

'रग्रहाणामेकोऽपि लमादन्त्यान्त्यजाटमे । ४२७