पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२० श्री श्रीनिवासमविकृत-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्न सीमन्तिनीं धृतं गर्भ बालं हन्ति न संशयः । सितेज्यमूढो नाधिमासो मासप्रावान्यकर्मसु ।। इति गृह्यपरिसिध् – ‘अवषट्कारहोमाश्च पर्व चाग्रयणं तथा । मलमासेऽपि कर्तव्यं काम्या इष्टीर्विवर्जयेत् ॥ नित्यं नैमित्तिकं कुर्यात् प्रयतस्सन् मलिलुचे' । इति आज्येनाधारं हुत्वा । ‘एतोविन्द्र'मित्यादिव्याहृतिपर्यन्तग्रहणम् । औपासने कर्तव्यताज्ञापनार्थमेवमुक्तम् । तां गर्भवतीं मंगलयुक्तां दक्षिण तोऽग्नेरपरस्यामुपवेश्य तस्या उत्तरे स्वयमासीनः परितीर्य परिषिच्य धातादीति ।

  • पयो दधि घृतं समं गृहीतं त्रिवृदित्यामनन्ति ॥ ४ ॥

'भूस्त्वयि ददा' मीति एनां त्रिवृत्प्राशयेत् ।। ५ ।। प्राशयेत् । सयवं प्राशयेत् । अत्र जैमिन । ‘यवध दधिप्रसृतेन प्राशयेत्' इति । आचान्तायाः नामेरूध्वै 'अभिष्टऽहं –पगञ्च' । इति दभेण विरुन्माज्र्य पुण्याहं कुर्यात् ।। ६ ।। ब्राह्मणानशेन तर्पयति ॥ ७ ॥ ब्राह्मणानेित्यादि । अन्तहोमं कृत्वा ब्राह्मणतर्पणम् । ‘देविका घातादीत्यादिषु इयमुपपत्तिः । ‘पञ्चम्यामाहुतावापः पुरुषक्सो मन्ती । तेि शरीरकारणभूतानाम्पां देवता वरुण इति वारुणम् । यद्वा । 'रात्रिं वा अनुप्रजाः प्रजायन्ते । इति श्रुतेः । ‘वारुणी रात्रि रिति श्रुतेष वारुणम् । मूलहोमप्रशंसा च पूर्वमेवोक्ता । अन्तहोमे स्विष्टकृतश्शुद्ययार्थम्। यवानम् ‘वोऽसी' ति मन्त्रलिंगात् । त्रिवृत्प्राशनन्तु ‘माणो वा आज्यम्'