पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ एकादशः खण्डः अथ गर्भाधानादि चतुर्थे मासि पुंसवनं भवति ॥ १ ॥ शुछपक्षे शुद्धेऽहनि पूर्वाहे अग्रिमुपसमाधाय पूर्ववत् स्विष्टा कारान्तं हुत्वा दक्षिणतोऽग्नेरपरस्यानासीनायै ‘वृषोऽसी' ति सर्षप मित्रितान् यवान् 'आन्धौ स्थ' इति दद्यात् ।। २ ।। शुक्लपक्षे इत्यादि ‘शुकपक्षे कृतं कर्म चन्द्रवद्भवृद्धिमाप्नुयात् । कृष्णपक्षे कृतं कर्म चन्द्रक्त् क्षीयते सदा ॥ इति शुद्धे दोषरहिते । अहि न रात्रौ। पूर्ववत् गर्भाधानक्त्। अलामे माषधान्यौ प्रतिनिधी स्याताम् ॥ ३ ॥ अलामे – यवानामलाभे । 'ऑ भूर्भुवस्सुवः' - 'राकामहं '-'यास्ते राके '-'सोम एव'-'विधा उन त्वया' 'इत्युदरमभिमृशेत् ।। ४ ।। पूर्ववत् त्रिवृत्प्राशनादीनीति विज्ञायते ॥ ५ ॥ पूर्ववदित्यादि । 'अभिष्ट्रहं' 'पराधेति' दभेज तिरुन्माज्यं पुण्याहं ब्राह्मणभोजनञ्च कुर्यादित्यर्थः । शृहः- ‘केशान् मासत्रयाद् गर्भवान् धारयेत् द्विज । श्राद्धञ्च वास्तुसक्नं त्वनिदूयाताम् । मायुःक्षयं भवति गर्भवतीपतीनाम्