पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ द्वादशः खण्डः अथ गर्भाधानाद्यष्टमे मासि सीमन्तोन्नयनं कुर्यात् ॥ १ ॥ पक्षेो दिनञ्च व्याख्यातम् ।। २ ।। पक्षेो दिनश्चेति । गर्भाधानादिषु त्रिषु समानमित्यर्थः । पूर्ववत् धातादि हुत्वा वेण्या शलल्या सह शलाटुग्लप्सं साद्रपखं कुशांकुरञ्च दणविगबद्धय 'ओंभूर्भुवस्सुवः' इति गृहीत्वा तस्या स्तथा आसीनायाः स्रग्गन्धवत्याः सीमन्ते 'राकामहं '-' गास्ते राके' इनि स्थापयित्वोन्नयनं कुर्यात् ॥ ३ ॥ पूर्ववदित्यादि । गर्भाधानादिक्त् । वेण्या शलन्या त्रीणि स्थानानि यस्याः श्वतानि तया त्रेण्या शलल्या । सह शलाटुग्लप्सं ईषत्पकं फलं लप्सं. एकत्रानेकफलसहितं एवं विध विश्वामित्रोदुबरं साग्रफत्रं कुशांकुरञ्च शलल्या सह दभेण त्रिराबद्धय गृहाति । गृह्यः– ‘विश्वामित्रौदंबरी वा न्यग्रोधाश्वत्थसंभवा । प्राक्षी वाल्पफला वापि शाखा सीमन्तकर्मणि ॥ इति (विश्वामित्रोदुबरं – ब्रह्ममेडी) सीमन्ते - ललाटान्ते उभयनं कुर्यात् ऊध्र्वमुन्नयेत् । 'सोम एवे'ति पुरस्तादिव कुर्यात् ॥ ४ ॥ सोम एवेत्यादि । मन्त्रान्ते समीपनदी मग्रहणम् । पूर्ववत् त्रिवृत्प्राशनादि पुण्याहान्तमित्येके ॥ ५ ॥ पूर्ववदित्यादि । गर्भाधानक्तवत् 'आभिप्टाहं-पराछेति विरुन्मार्जनं दण । पुण्याहान्तमित्यर्थः । अदोषपरिहारार्थमेवमुक्तम् ।