पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसगृह्यसूत्रम् रोगे चालभ्ययोगे वा सीमन्ते पुंसवे तथा । यद्ददाति समुद्दिष्टं पूर्वत्रापि न दुष्यति ? ॥ इति मरीचेिस्मरणात् पूर्वमेव कर्तव्यम् । पूर्वमेव दत्तछेदनन्तरं कृतेऽपि न दोषः । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्येचिन्तामणैौ द्वितीयप्रश्ने द्वादशः खण्डः ४३३