पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ तयादशः खण्डः अथ विष्णुबलिः ।। १ ।। अथेत्यादि । अथ अनन्तरमष्टमे मासि विष्णुबलिः । अत्र बोधायनः। यथैतदुतो बलिहरणम् । विष्णवे बलिरष्टमे मासि पूर्वपक्षस्य सप्तम्यां द्वादश्य रोहिण्यां श्रोणायां वा इति । वैष्णवो ह्येष मासे विज्ञायते विष्णुर्गर्भस्य देवताः इति । उक्तदिनात्पूर्वेद्युः नान्दीमुखं कृत्वा 'अस्या गर्भपुष्टयर्थ गर्भस्य श्रीवैष्णव त्वसिद्धयर्थं च विष्णुबलिकर्मणा संस्करिष्यामि 'इति संकल्प्य आधारं हुत्वा आवाहनकाले - उत्तरप्रणिधावन्यादीन् दवान् ' ऑभूः पुरुषं '-' ओंभुवः पुरुषं –'ओ' सुवः पुरुषं'-'ओं भूर्भुवस्सुवः पुरुषं' चेत्यावाह्य तथैव निर्वापाद्याधारं हुत्वा अग्नेः पूर्वस्यां दर्भामनेषु 'केशवं - - 'माधवं ' - 'गोविन्दं–‘विष्णु'-'मधुसूदनं' - 'त्रि - नारायण विक्र'-'वामनं' 'श्रीधरं'-'हृषीकेशं'-'पद्मनाभं'-'दाभोदरं इति नामभिः देवं विष्णुमानाह्य 'आपो-हिरण्य-पवमानैः' रुन्नापयित्वा तत्तन्नाम्नाऽर्चयति ॥ २ । उत्तरेयादि । दवं विष्णु । विष्णुवलेिकर्मत्वात् देवं विष्णुमित्युक्तम् । स्रापयित्वा । नतः वखोत्तरीयोपवीतादीनि दद्यात् । गृह्यः- 'हृदयादर्कबिाद्वा ध्यात्वाऽऽवाख सुरुपिणम् । पीठे वा तंडुले वाऽथ कुशकूचें समर्चयेत्' । इति 'अता दवाचैः –'विध्णोर्नुकं'-'तदस्य प्रियै'-'प्रतद्विष्णुः 'परो मावया’-‘विचक्रमे’-‘तिर्देवः' इति द्वादशाहुतीरराज्येन हुत्वा पायममाज्यसंयुक्त हविर्देवं निवेद्य द्वादशनामभिः अतो देवाः विष्णोर्नु कादैः आज्यमिश्र पायसं जुहुयात् ॥ ३ ॥