पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयोदशः खण्डु :]] ऋग्यजुस्सामार्थर्वभिर्मन्त्रैः वैष्णवैः दवं संस्तूय नमोऽन्तैनमभिः प्रणमेत् पायसशेषं पत्नीं प्राशयति ।। ४ ।। ऋग्यजुस्सामेत्य,दि । मन्त्रैः वैष्णवैः । पुरुषसूक्तस्य चातुर्वेदिकत्वात् पुरुषसूक्तन च स्तोत्रं कृत्वा केशवाय नमः'इत्याचैः नमोऽन्तैः द्वादशनामभि द्वादशकृत्वः प्रणम्य पत्नीश्च प्रणामं कारयित्वा पूजिौ मुदर्शनपाञ्चजन्यौ तस्मिन्नौ प्रताप्य ताभ्यां पहुतशेषे पायसेंकयित्वा पायसशेषं पलीं प्राशयति । सीमन्तेन सहैव कृते विष्णुबलौ संकल्प्य परितीर्य परिषिच्य उत्तरप्रणिधौ 'ऑभूः पुरुष'मित्यादिना आवाह्य निर्वापं कृत्वा आघारौ स्राव्य हुत्वा यथा क्रमं होमः पुरुषादिभ्यः । शेषं पूर्ववत् कुर्यात् । याज्ञवल्क्यः - 'दैौहृदस्याप्रदानेन गर्भ दीयमवाप्नुयात् । वैरूप्यं मरणं वापि तस्मात्कायै प्रिय स्त्रिया । । इति संकोचेनौषधादिक ४३५ इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्नाचार्यवर्येण श्रीनिवासस्यज्यना विरिचन श्रीवैखानसमूत्रत्यास्याने तात्पर्यचिन्तामणौ तृतीयप्रश्ने त्रयोदशः खण्डः । 1. अत्र ग्रन्थपातः । गर्भिण्याः दौहृदानस्यावश्यकतां प्रतिपादयतीक ।