पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिया: मरण प्र गर्भ मते सूतकेऽन्यसूतके प्राप्ते प्रेतके अन्यप्रेतकै प्राप्त सूत् शावाशाचप्राप्त असपिण्डावन्यः स्नानालंकरणे कृते ता नगमभन्न टहनदिनात् द्वितीयेऽहनि कर्तव्यम् प्रातर्बलौ सायबलौ दा हीने कर्तव्याम् अश्मनि श्वकुक्कुटादिभिः स्पृष्टं कर्तव्यम् चितास्थ्नां नद्यां समद्रे वा प्रक्षेप: जातदन्तस्य चौलकात्पूर्व मरणं कर्तव्यम् एकोदिष्टनिमित्तश्राद्धक्रमः निमित्तश्राद्धकालातिक्रमादौ प्रायश्चित्तम् सपिण्डीकरणे विशेष सपिण्डीकरणे होने प्रायश्चित्तम् गृहस्थस्यौपामनादौ विच्छिन्ने यदि मरणं भवेत्तदा विशेषः चत्वारो वण ब्राह्मणस्य धर्मा शूद्रस्य धर्मा वैश्यस्य द्वावाश्रमौ चतुविधा ब्रह्मचारिण • .. ... सख्या ९५० ९५ ९५१ ९५१ ९५१ ९५१ ९५१ ९५२ ९५३ ९५३ ९५४ ९५४ ९५४ ९५६ ९५६ ९५६ ९५७ ९५८४ ९५९ ९६१ ९६१ ९६२ ९६२ ९६३ ९६५ ९६५