पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्दशः खण्डः] ब्रन्थान्तरे - 'गृहसंस्थापनं चैते धनहानिभयप्रदम् । वैशाखे तु शुभं विद्यात् ज्येष्ठ तु मरणं ध्रुवम् ।। आषाढे गोकुलं हन्ति श्रावणे भृत्यवर्धनम् । भाद्रपादे महारोगी कलहश्चाऽऽधिमासके ।। कार्तिके धनलाभस्यात् मार्गशीर्षे महाभयम् । पुष्ये त्वभियं विद्यात् माघे.च बहुपुत्रदम् ।। फाल्गुने रलाभस्यात् मासानान्तु शुभाशुभम्' । इति 'मासे वृषभवैशाखे सिंहश्रावण एव वा । वृश्चिकोजें गृहारंभः श्रेयान् स्थिरयुगान्क्यात् । स्वतन्त्रा अपि ते शताः कार्तिके द्वेोष ईरितः । कैश्चिद्वयस्य चलाकारं तुलाराशिसमन्वयात् ॥ कुभमासेऽपि केषाचित् सम्मता गृहसीमयः । दोषानुकीर्तनादन्यत् निरुक्तर्विषयं मतम् । शेषास्सर्वे गृहारंभे वज्र्या व्याध्यादिदूविताः । नक्षत्राणि शुभान्यूर्वमुखानि शुभदानि च । भौमार्कवर्जमन्ये तु वाराशुभफलाकहाः । शलक्त्रव्यतीपातव्याघातपरिधाविना ।। गंडातिगंडविष्कंभवैधृतीनितरे शुभाः । उत्तरे अयने रिक्ताव्यतिरिक्तदिनेषु च ॥ भानुभौमान्यवारेषु ध्रुवक्षं मृदुभेषु च । शूलमद्यन्येषु योगेषु गृहाणि प्रविशेन्नरः ।। मीने ककिंणि वृश्चिके तु शुभदं प्राद्धारमायुष्करं कन्यानक्रवृषेषु दक्षिणमुखं संपत्करं शोभनम् । ४३५