पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामभिसहितम् [(तृतीय प्रश्ने युग्मे तौलिंघटेषु पश्चिममुखं द्वारं शुभं सिद्धिदं सिंहे चाप अजे च तूत्तरमुग्यं द्वारं प्रवेशे शुभम्' । इति 'यत्कर्तृराशि पुरतो यदि दक्षिणे स्यात् तत्पुत्रपौत्रधनधान्यसमृद्धिलाभम् । । प्रवेशे जन्मराशिन्तु मुखं दक्षिणन: शुभम् । वामनः पृष्ठनश्चापि कार्यहानिर्धनापहम् ॥ इति काश्यपीये - 'कवयामाष्टत्रिहनं तद्धस्तेनैौजमाहृत्य विस्तारहतायामं त्रिगुणीकृत्य वसुभिर्हत्वा लब्धेषु ध्वजादिषु शुभयोनावारभेत । ध्वजेऽर्थसिद्धिः रजस्रपूजा धृमे हानिर्दू:ग्वं व्याधिभयं सिंहे राजामात्यपुरोहितादीनां पूजा श्वाने कुलानपत्यत्वं वृषे धनधान्याफ्त्यवृद्धिः खरे दारानाचारत्वं गजेऽर्थसंपत् ध्वांक्षे प्रेप्यप्रवज्यादयः । तस्माक'वजसिंहवृषनागान्यनमाहृत्ये ' ति । 'गृहं पेोडशाधा कृत्वा मध्ये ब्राह्मक्तुष्टयम् । करत्यन्तखितुला सिंहारिप्फाष्टवर्जिताः ।। ४३४ इशान्य मीनमन्यत्र मेषाद्याश्च प्रदक्षिणम् । मेषे वृषभयुमे च रिप्फषष्टाष्टवर्जिनाः । मेधे मृत्युभयं कुर्यात् वृषभे चार्थनाशनम् । मिथुने सूतिकानाशः कर्कटे खीविवर्धनम् । हिकन्या तुलायाश्च आयुष्यं प्रसवे तथा । वृश्चिके धनुनक्रश्च नित्यं रोगभयं भवेत् । कुंभे मीने सुग्वं दद्यात् इत्येतत् प्रसवे फलम्' । इत्यादि वृषभोषितम् - वृषभरुषितं निवसितं, यद्वा-शुष्कगोमयशकलानि तिलसर्पस्सह धूपयित्वा तामासन्नप्रसवां गर्भिणीं प्रवेशयेत् । तद् ज्ञाः स्त्रियस्तिस्रश्चतस्रो वा परिगृौनां संवाहयेयुः ।। ३ ।।