पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्यौतिथे- सामुद्रिक्षे च – थी थीनिवासनशित-तत्वचिन्तानमित्तहितम् [तृतीय ज्ञान उत्तमन्तु अलावं मध्यमं तु शिरोदमम् । अक्मं भूगतं विद्यादेवं विधिमुच्यते ॥ इति ‘यदा शीर्वोदये लग्ने शुक्रजीक्युतेक्षिते । प्रादादक्षिणे भानौ कोटिदोषं विनश्यति । आदित्यचन्द्रमन्दाश्च पञ्चसप्तक्यिद्रताः । हन्युस्ते तु क्रमात्मस्रमातृपितृन् न संशयः । उदये भूमिपुत्रस्तु पञ्चमे नहसे (?) धने । सूर्यसैौरै यदि स्यातां सद्योमरणसूचकाः' ।। 'सुतमदननवान्त्यरंभ्रलग्ने प्वशुभयुते मरणाय शीतरश्मिः उदयाद्दशमे मन्दो नाशयेदचिरात्सुतम् । अभुक्त (?) मूलजातं वा त्यजेचातो न लोकयेत् । तद्वत् सदन्तजातं च पादजातं विकारिणम् । शान्ति वा विधिवत्कुर्यात् तस्य दोषाप्नुतये ॥ स्वोचवर्गत्रिवर्गस्थो गुरुः केन्द्रिखितो यदि । सर्वारिष्टविनाशाय तद्वत्स्यात् भूगुनन्दनः । शुभांशे शुभवर्गे च शुभग्रहनिरीक्षिते । आयुष्मांश्च सुखी बातो दोषाल्पे गुणगैरवे । । इत्यादि 'पूर्वमायुः परीक्षेत एवालक्षणमादिशेत् । आयुहनेि नराणान्तु लक्षणैः किं प्रयोजनम्' ॥ अनामिकपर्वमतिक्रमी भवेत् कनिष्ठिका वर्षशतं स जीवति । समेऽप्यशीतिर्विषमे च सप्तति यतार्धीनं खलु पाष्टिको भवेत् । ।