पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्दशः खण्डः] 'विश्वनीलमूतुकुंचितास्तथा मूर्धजास्सुखकराः समं िशरः । अष्टवंशवान्– 'पृष्ठवंशः शरीरञ्च हस्तपादांगुली करौ । नासिका चक्षुषी कर्णी प्रजनो यस्य चायताः' । इति प्रजननस्यायतत्वमार्जवत्वमभिप्रेतम्-अतोऽविरोधः ‘दीर्घलिंगो दरिद्रस्या दित्यनेन। दशपद्मः मुखनेत्रास्यनालुौिष्ठस्तनखा करौ पादौ च पद्मचिहिताः। दशवृहत् उरोललाटश्रवणग्रीवाबाहुंसनाभयः पार्श्वपृष्ठस्वराश्चेति विशालः । ते सुखप्रदः । ५७ ४४३ त्रिभिव्यप्तः – 'त्रिभिव्यप्तिश्च यस्य स्यात् तेजसा यशसा श्रिया द्विशुक्रवान् द्वौ मातृपितृवंशौ यस्य परिशुद्धौ । तथा-अंगुष्ठपर्वमध्ये तु यवो यस्य विराजते । उत्पन्नभक्ष्यभोज्यम्तु स नरस्सुखमेधते । मत्स्ये शतं विजानीयान्मकरे तु सहस्रकम् । अकुश कुडल चक्र यस्य पाणितल भवत् । तस्य राज्यं विनिर्दिष्ट सामुद्रक्चनं यथा ॥ इत्यादि प्रसंगादिदमुक्तम् । प्रकृतमनुसरामः । यस्मात्तद्गुणान्वितो (तं) वर्धयेत् ॥ ९ ॥ यस्मादित्यादि । यस्मात् अरिष्टागारकरणादिलक्षणमुक्तं तस्मात् द्गुणान्वितं वर्धयेदित्यर्थः । स्मर्यते च– शश्वत्युत्रेण पितरो अत्यायन् बहुलं तमः । पिता ऋणाद्विमुच्येत पुत्रस्य मुखदर्शनान् । पुत्रेण लोकान् जयति श्रुतिरेषा सनातनी ॥ इति श्रुतिश्च ‘यावदेनं प्रजाऽनुगृहीते ताक्दक्षयं लोकं जयतीत्यादि । ‘ऋणमस्मिन् सन्नयति अमृतत्वश्च गच्छति ' इत्यादि च ।