पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जायमाने मातुरुदकुंभं दक्षिणतः शिरोभागे स्थापयेत् ।। १० ।। जायमान इत्यादि । इदं रक्षेोहरणार्थम् । 'आपो वै रक्षोघ्रीः। ति श्रुतिः । ठाम्। ततस्तूर्यन्तीं पत्तः निधाय 'यथैव सोमः पवत' इत्युदर भभिमृशेन् ।। ११ ।। नतः इत्यादि । पत्त:- पादप्रदेशे । तृयन्तीं पुपिकास्यामोषधिमिनि भाम्करः | वाद्यविशेषमिनि केचित् । श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् टयाम जाने कुमारे द्वारधामे अश्मनि परपुं तस्मिन् हिरण्यं स्थाप यित्वा 'अश्मा भव ' इत्यधग्मुक्रं करोनि ॥ १२ ॥ जैमिनि: .. ज्ञान इत्यादि । [तृतीय प्रश्न जाते कुमार नद्रतं पिना दृष्टाऽनृणो भवेत् । ज्ञात्वा गाभूहिरण्यादीन् दातु नन्कालोऽहति' । इति कृमारप्रसवं नाभ्यामच्छिन्नायां गृल, निलान । वम्वं हिरण्यं गां धान्यं प्रतिगृह्य प्रदोषभाक्' () । इति

  • जानश्राद्ध न दद्यात् पवान्न ब्राह्मणप्वांप |

यस्माचान्द्रायणादव शुद्धिर्भवति नान्यथा ।। अच्छिन्ननाभ्यां कर्तव्यं श्राद्धं वै पुत्रजन्मनि । आमेन हेझाऽऽशौचान्ते अन्नेनैव पुकारयेत् । मृनकं तु स्वकुल्यानामन्नदोषो न विद्यते । । इतेि 'यावन्न छिद्यते नालं तावन्नामानि सूतकम् । छिन्न नाले तन पश्चात् सूनकन्तु विधीयते । दशदानादि दानानि जन्मकाले ददेपिता । ।