पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्दशः खण्ड.]] इत्यादि वचनैः हिस्यादिना अभ्युदयं श्राद्धं कृत्वा गंभृहिरण्यादि यथेष्ट दद्यात् । प्रसवकालमाह श्रुतिः । यथा –छान्दोग्ये । 'तस्मात्प्रजादशामासे गर्भ भृत्वा एकादशमनुप्रजायन्ते नस्माद्द्वादशा नाभ्यक्तिहरन्ति ' इति । स्मृतिरपि “ 'गर्भाधानक्षमाभ्य नक्षत्र जनन भवन् । नवमे दशमे वापि द्रादो वापि निश्चिनम् । श्रीवैखानसगृह्यसूत्रम् द्रारवामे .- 'अष्टागाग्द्रारन्य वामपाश् उपालप्त भ्थल तत्राश्मानं निधाय नदुपरि पर गुं नदुपरि हिरण्यं च निधाय । विज्ञाय ठामनक्षत्र नद्रनन्यं विपश्चिना ' । इनि मार्पयन स्मत्यन्तरे - तस्योपरि 'अंगादंगा 'दिति कुमाग्मेकया स्त्रिया धाग्येन।।१३ नम्योगरीन्यादि । नन्योप–ि हरण्यादरुपरि । क्रिया मात्रा तमद्भिरभ्युक्ष्य ' तिल व एटाम्य'इति सनिलमक्षतं मृध्न्याधाय औपामनभरण्यां निईगनि !; १४ i। तमित्यादि । औपामनमण्यां निहरति । म्वकायमौपानामि अरण्यां 'मूनकं मृतकं चैव प्रवासादिनिमितेषु हावयेन्न तु हापयेत् ' । इत ४४५ ननु * -' म'या पञ्चमहायज्ञान् न त्यत्स्मिातकम च । अलंकृत्य मृतक मृतकः च मन्ध्याकम न सन्त्यजत् । । मनसोचारयेन्मन्त्रं प्राणायाममृतं द्विजः' । इति इनि जावालिस्मरणात् सूतकादौ सन्यादीनां त्यागस्संभवनीतं चेत् न–