पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्राह्माख्यव्रह्मचारिणः धर्मा प्राजापत्याख्थब्रह्मचारिण: धर्मा नैष्ठिकाख्यजह्मचारिण: धर्मा गृहस्थस्य धर्मा चतुविधा गृहस्थाः शालीनवृत्तेः धर्मा यायावरस्य धम वानप्रस्थस्य धर्मा निक्षुकस्य धर्मा भिक्षुकाश्चतुर्विधाः तत्र कुटीचकस्य धर्मा बहूदकस्य धर्माः हंसस्य धर्मा परमहंसस्य धर्मा सकामं निष्काममिति कर्मद्वैविध्यम् निष्कामस्य प्रवृतिनियनिरिति द्वैविध्यम येोगेिनस्त्रिविधा योगाश्चतुविधा तत्र मन्त्रयोगस्य लक्षणम् हठयागस्य लक्षणम् लययोगस्य राजयोगस्य सारङ्गाख्यस्य योगिनः प्रभेदाः धर्माश्च विसरकाख्ययोगिनः धर्मा: वानप्रस्थस्य श्रामणकविधानम् सदाचाराः मूत्रपुरीषविसर्गक्रमः 1 ... ... ... ९६५ ९६५ ९६९ ९७१ ९७१ ९७२ ९७२ ९७२ ९७३ ९७५ ९७९ ९७९ ९७९ ९७९ ९८४० ९०४० ९८४१ ९८४४ ९०४४ ९०४५ ९०४५ ९०४६ ९८४६ ९८४६ ९९४-१० ०३ १० ०४ १०१० १०१०