पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ जानकाग्नरुत्पनिप्रकान्माह झुल्यामित्यादिना । जानकाभ्युत्पत्तो वृषभ शाकृघिडानि मुख्यानि । अथ वा गमया लानि कपाले निधाय अधम्नादग्ि तमनमुत्नपनीयमिन्गृदाटगन् ! २ ॥ तमेनमिनि । न कपाला:ाः -पनाग्रति कचिदान् । यद्रा -- नमित्यनन

  • ः ।

५ दद्या नन्वत्यादि पा न

|ाम् द्वारस्य दक्षिणतो निधाय अंगाग्वणें पग्निय कणमषपैः हस्तेन शण्ड रथः'- 'अयशाःो भक:' ' आलिग्यन्त्रिलिखन' - : - अयम्ण ' आन्त्रीमुखः'-'केशिनी: . 'एतान् झनैतान् '-'पूर्व पां'- 'मिश्रवाससः ' - 'नत्न चारण: '.'निशीथचारिणी'.' नामां त्वं । 'अयन्ते योनिः' 'मम नाम' इति व्याहृतीश्च हुन्वा प्रक्षाल्य पाणि मवनीमालभ्य 'यत्त सुशीम 'इति मेधायै घनं करोोनि ।। १४ ।।