पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाट श्री श्रीनिवासमखिकृत-तात्पर्यतिन्तामणिसहितम् द्वारस्येत्यादि । तममेिं अरिष्टागारस्य दक्षिणपाश्च िनधाय कणसपे:-नण्डुलश कलानि कणान्युच्यन्ते ! सर्पपाः प्रसिद्धाः । देवान्तरपरत्वात् रक्षेोहरणार्थ त्वाच कणसर्षपैरित्युक्तम् । पाणि दक्षिणपाणिम् । अयनां आलभ्य – अग्नेः पश्चिमतः भूमिं स्पृष्टा । वचा प४गा हिरण्यं म' सर्पिरिन मेधाजननानि भवन्ति । ५ ब्राह्मीघृतं पयो घचादिकं चामनन्ति ॥ ६ i; ब्राह्मीत्यादि । पृवंचितं , घृतं करो-:युनं, विशिनष्टि ब्राक्षीघृतमिति । प्रायात [तृतीय प्रश्ने धुयुतम् सप्तरात्रप्रयोगेण किन्नरस्वरमुच्यत ' । इत्यादि सुवण दभण बद्ध्वा अन्तधाय घृन 'भूचः' इति प्राङ्मुख गुनर्णमित्यादि । आम्परि धाग्यन। क्वलघृत वा । 'भृऋच' इति चतु+: प्राङ्मुम्ब प्राशयति | मुवणम्पृन्यथा न्थात् तथा कुयान । इत्न करणम्यामश्यदिकधा न्याहृत्यति चेत - न । ऋगादित्वेनोक्तत्वान् चतसृभि । नन्य साय प्रातरेवं अहम्हईन्वा मधाय पाययन् ।। ८ ।। उष्णशानाभिगद्भग्नं झापयिन्वा 'क्षेत्रियै त्वा' इनि नीत्वा 'या देवी 'ििन मातुरंके स्थापयिन्वा 'तासां त्वा' इति स्तनी प्रक्षाल्य 'अयं कुमार ' इति दक्षिणाट पाययन् ।। ९ ।। उष्णशीनाभिरित्यादि । पित्रा मातृज् : कार्य : । 'अर्थो वा एष आत्मा यत्पन्न ' नि श्रुतः । 'आपो हविष्षु' इति न्यस्तमुदकुंभं शेोधयित्वा नित्यं सायं प्रातरादधाति ।। १० ।।