पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आप इत्यादि । न्यस्तोदकुंभे जल सायं प्रातर्विसृज्य नूतनजलेनापूर्य 'आपो हविष्टव' िन पूर्ववन् स्थापयेन् मन्त्रलिंगबलान् | स्थापनस्याप्ययमेव मन्त्रः । अत्र बोधायनः । 'ब्रह्म जज्ञानमित्यर्थोदकुंभमुत्थापयति 'भूभुवम्सुव रित्यर्थनमप्यु विपर्जयति 'समुद्र वः प्रहिणेभ्यक्षिना म्बां योनि ' मिति(?) । जावास्मि तथैव घृतप्रानान्तं कर्म कृत्वा स्रान्या औपासननिर्हरणादिकं करोतीत्यकं ।। ११ ।। तथेत्यादि । *पाम्ननिर्हरणादिकं जानकर्म होमानन्नरमिति श्रीवंखानसगृह्यसूत्रम्

57 तृतीये पञ्चमे सप्तमे नवमे चाह्नि शयनादिकं शोधयति ।। १२ ततीय इत्यादि । अनेनैव वस्राद्यास्तरणादिशोधनं व्याख्यातम् । अद्दि इत्युक्तत्वात्-न रात्रौ ! 'कुमारे जाते ' इत्युक्तत्वात् न स्त्रीणामेष क्रमः । 'प्राड़नामकरणात्पुमां जाकर्म विधीयते । । इति शंखश्च – ‘पुत्रं जाते च मधुर्युपविष्टमधुसर्पिर्भि: मन्त्रिते त्रिवृत्प्राशनं युवर्णान्त रितयानामिकांगुल्या मधार्मिकं ब्राह्मणम्य करो 'तीति () । सप्तमे दिन विशेषः - नारदः जननात्मसमे वाऽह्नि मृत्युरायानि हिंसकः । नद्दिने चैव रक्षेव कर्तव्याऽऽयुर्विवृद्धये ।। सायाहे पूजयित्वा तु विषेशं बहुभक्षणैः । यमं मुसलहस्तश्च ताडयन्तं कवाटके ॥ 'गर्भाधान युम्वन मामन् जातकम च । नामकर्म च तत्काले विहितत्वात्तदा चरेत्' । इनि जन्मनोऽनन्तरं कार्य जातकर्म यथाविधि । देवादतीनकालश्चत अतीतं सून, भवेत्' । इति