पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री ीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् प्रोत्साथै वैदिकैर्मन्त्रैः नालपत्रम्सकर्णकैः । 22 [तृतीय श्राने इि अंगिराः - 'सूतिकावासनिलयान् जन्मदा नाम देवता । नम्यायोगनिमित्तार्था शुद्धिर्धामनि कीत्यते । । इति

  • षष्ठी निशा तु विज्ञेया जन्मनोऽत्र विशेषतः ।

रात्रौ जागरणं कुर्यात् जन्मदानां तदा बलम् ।। पुरुषाशम्रहतैश्च नृत्तगीश्च यापिनः । रात्रौ जागरणं कुर्युः दशम्यां तत्र सूतिकाम्' । इति जन्मत: पञ्चमं नारं यात चन्द्रे शिशु पिता । भूपयेद्भूषणैचैव पञ्चायुधसमन्विनैः' । इनि इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासास्ययज्वना विरचितं श्रीवैश्वानसमूत्रव्याख्यानं तात्पर्यचिन्तामणी तृतीयप्रश्ने पञ्चदशः ग्वण्डः ।