पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्याद् अथ आौचागमनानन्तरम् नन्यमिति शेषः यद्रा अस्पृश्यम्पदोपापनोदनान्नरम् । वास्तुम्नं वास्तुपुरुमुद्दिश्य क्रियमाणं यज्ञम् । . 'प्रधानो वाम्पुरुषः भूदेवी च नथा स्मृता । व्याग्यास्या: वास्तुपुरुपजादिकं संकोचंन् अन्यद्विम्तेरेणेति भावः । नचे वास्तुन्युपिोऽपि मूतकप्रेनकयोः दापयिन्:' मृण्मयान भाण्डानि पुगणानि त्वत्ा नवानि परिगृह्य अन्यान् परिच्छदान् नव न्: नये याम्तुनीयादि । नने-नृनगृहे । उपिते आशौचादिदोषदुष्ट चिरोतेिऽपि गृहे । मृनकप्रतकगोपयिन्वा। कृतकप्रेतकयोरिति सामान्ये नोक्तम् । म्मृनिषु विशेषेोऽवगन्तयः । मृतक मृनकं नैव वपनं दशमेऽहनि । चपन यो न कुरुतं सूतकं दशमेऽहनि । स्वर्गस्थाः पितरस्तम्य पतन्ति नग्के धवम् । भायं यम्य तु गर्भिण्यौ एका भार्या प्रसूतिका । वपन नैव कुर्वीत जातकर्मादि कारयेत् । वपनं यस्तु कुरुते सूतकं दशमेऽहनि । स्वर्गस्थाः पितरस्तस्य च्यवन्ते नात्र संशयः । उदन्क्दम्भसि लानं नस्वश्मश्रुनिकृन्तनम् ।