पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५२ श्री श्रीनिबातमखिकृत-तात्पयंचिन्तामणिसहितम् अन्तर्वल्याः पतिः कुर्वन् ब्रजेत्स नरकं ध्रुवम् । मृतैौ पित्रोद्विजः कुर्यात् गर्भवानपि वापनम् ।। पश्चात्प्रसूतौ पल्याश्च तच्छेषं काधारणम् । मातापित्रोताब्दे तु वपनं नैव कारयेत् । पश्चात् प्रसूतै फ्ल्याश्च तत्रापि दशमेऽहनि । । 'गयायां भास्करक्षेत्र मातापित्रोर्गुरोमृतौ । आधाने सोमयागे च वपनं षट्सु वै म्मृतम्' ।। चलाद्ववाहात् षण्मास क्षीरकम न कारयत् । तत्कर्म जन्मनक्षत्रे षोडशाब्देऽपि नेष्यत ।

  • षष्ठाब्दे षोडशाब्दे च विवाहाब्दे तथैव च ।

अन्तर्चल्याञ्च जायायां औरकर्म विवर्जयेत् । । मातापितृपितृव्याणां मानुलाग्रजयोमृतौ । श्वशुराचार्ययोरेषां पलीनाञ्च पितृष्वसुः ।। मातृष्वसुः भगिन्याश्च गर्भवानपि वापयेत् । ज्येष्ठम्य चानपत्यम्य मातुलस्यासुतम्य च ।। अपुत्रस्य पितृन्यम्य श्वशुरम्याप्यसन्ततः । भ्रवर्ज कोष्ठलोमानि वर्जयिन्वा शिस्वामपि । केशांस्तु वापयेन् पित्रोर्मरणे गर्भवानपि । मृतावपि कनिष्ठानां वपनं श्रनिचोदितम् । मृतावनुपन्नानाना संस्कना न कदाचन ' || एतानि वचनानि मातृपितृदीक्षासहिनम्य गर्भक्तो ब्रह्मचारिणः मन्नस्य च विषये न प्रभवन्ति । [ तृतीय प्रश्ने

  • अन्नताऽपि कर्तव्यं पित्रार्वपनमेव च ।

अना