पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षोडशः खण्डः] श्रीवैखानसगृह्यसूत्रम् मातामह्यां पितामह्यां मातुले पूर्वजे मृते । श्वश्रूश्वशुरपत्नीषु गर्भवानपि वापयेत् ।ः व्रती च न वपेत्पित्रोर्वपेत्कर्ताप्यगोचरः ? ॥ इति मातुदक्षिान्तरे मध्ये पिता मरणमाप्नुयात् । दहनादिक्रियां कुर्यात् वपनं नैव कारयेत्' ।। इतीदमकृतसपिंडीकरणविषयम् । 'मपिंडीकरणान्तं वा चरेदेतत्पितृव्रत'मिति । वचनात् । किश्च । 'कृते सपिंडीकरणे च पित्रो न ब्रह्मचर्यं परिरक्षणीयम् । निर्वर्तनं न स्वलनेऽपि दोष । }ां इति षण्मासान् वर्जयेत् क्षौरं तैलतांबूलयोषितः । ज्येष्ठादीनां मृतिप्राप्तौ मातापित्रोस्तु वत्सरम् ।। प्रमीतौ पितरौ यस्य देहस्तस्याशुचिर्भवेत् । न दैवं नपि िपत्र्यञ्च यावत्पूर्णा न वत्सरः । स्रानधैव महादानं स्वाध्यायञ्चाभिपूजनम् । प्रथमेऽब्दे न कुर्वीत महागुरुनिपातने ।। कृते सपिंडीकरणे न पित्रोब्रह्मचारिणः । 'अनुप्तकेशो यः पूर्वं स द्वितीयतृययोः । पञ्चमे सप्तमे वाऽह्नि दशमे वापि वापयेत् । । श्वशूश्वशुरनाशे तु पूर्व पत्नी मृता यदि । आशौचं दिनमात्रन्तु वपनं नैव कारयेत् । दुष्कृतं हि मनुष्याणां केशमाश्रित्य तिष्ठति । ४५३