पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्ने तस्मात्सर्वप्रवनेन सर्वतीर्थेषु वापयेत्' । इति गृह्यः- 'सूतिक संगवादूर्व मुद्रपिष्टादिलेपनैः । शीतोष्णाभिः शापयेत्तां बहुशधान्यवाससः' ॥ इति मृण्मयानि पुराणानि भाण्डानि त्यक्ता नवानि परिगृह्य 'अत्य न्तोपहतानि नवान्यपि परित्येजेदित्यर्थः । अन्यान् परिच्छदान्-रलसौवर्णादीन् यथोक्त । धर्मोक्तप्रकारेण शोधयित्वा यथा –'रलसौवर्णरजताश्ममयान्यद्रिः शोधयति अौ वा स्पर्शयेत् । ताम्रत्रपुसीसायसाद्यान्याम्लवारिभिः दारुजातानि दन्तजातान्यत्यन्तोपहतानि तक्षयेत् , अल्पोपहतानि धावयेत् । ' यज्ञपात्राणि दक्षिणहस्तेन मार्जयेत् उपहतानि क्षालयेत् । चर्ममय संहितानि वस्त्राणि शाकमूलफलानि च प्रोक्षयति । उपहतानि क्षालयेत् । घृतादिद्रवद्रव्याप्युत्पूय दल्कं दर्शयति । कौशेयान्यरुप्कैः - (निधूननादैरित्यर्थ:) अंशुपट्टानि श्रीफलैम्सवारिभिः शंस्वद्रव्यगोश्रृंगाणि सर्षपैः सवारिभिः मृण्मयानि पुनर्दाहेन। (अत्यन्तोपहतानीत्यर्थः) गृहं मार्जनोपलेपनाप्सेकैः भूमेिं खननादन्यमृत्यूरणात् गोवासनामार्जनाचैश्च शोधयेत् । गोतृप्तिकरं भूगतं यं दोषविहीनं सुपूतम् । यावता गोतृप्तिः नावन्मात्रमित्यर्थः । भृगनमित्यनेन वर्षधारादीनां निषेधः । 'दिव्या आपो अशान्ता'इत्यादि श्रुतेः । (सुपूनम्) वाक्शस्त वारििनर्णिक्तमदृष्टम् । वाक् शस्तं- वाचा यत् शस्यते तत् सुतरां पवित्रम्। वारिनिर्णिक्तमदृष्टम् । योषिदास्यं कारुहस्तः प्रसारिनपण्यञ्च सर्वदा शुद्धम् । शकुन्युच्छिष्ट फलमनिन्द्यम् । मशकमक्षिकादिलीनं तद्धिपुषश्च न दूष्याणि । वाय्वमिसूर्यरश्मिभिः स्पृष्टञ्च मेध्यम् । आतुरे बाले फ्चनालये च शौचं न विचारणीयम् । यथाशक्ति स्वात् ’ इति । 'अत्र दोधायनः 'तैजमानान्तूच्छिष्टानां गोशकृन्मृद्रमभि परिमार्जनमन्यतमेन वा। ताम्ररजतसुवर्णानां तच्छुद्धयैव । मृण्मयानांमन्त्राणां() दहनं दारवानां तक्षणं वैणवानां गोमयेन फलमयानां गोबालरज्ज्वा कृष्णाजिनानां क्ल्क्तिण्डुलैः कुतपानामरिष्टकर्णानामादित्येन क्षेौमाणां गौरसर्षपकल्केन मृदा चेलानां चेलववर्मणां चेलवदुपलमणीनां दारुवदथीनां क्षौमवत् शंखश्रृंगशुक्ति दन्तानाम् इत्यादि । ४५४