पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५६ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम्

आपः शुद्धा भूमिगता वैतृष्ण्य यासु गोर्भवेत् । अव्याप्ताश्धदमेध्येन गन्धवर्णरसान्विताः । ॥ इति श्रुतिः-- 'शुचिकामा हि देवाः श्रद्दधाना हविर्जुषन्नि' । इति आविपुराणे – 'कांस्यायस्ताम्ररौप्याणि त्रपुसंसायसानि च । प्रक्षेप्तव्यानि नान्यौ यथावदसहोदरः (!) ॥ इति सूतिकोच्छिष्टभाण्डस्य युरामद्यहतस्य च । त्रिस्सप्तमार्जनाच्छुद्धिः न नु कांम्यम्य वा पुनः । । देवरातः- 'तेजसां विण्मूत्ररेतोऽसृक्कुणपदिभिः चण्डालमृतिकोदक्यापति तादिभिश्चिरकालमुपहतानाममिसंयोगेन द्रवीकरणं स्वल्पकालोपहतानां परिलेग्वन, ततोऽयल्पकालोपहूनानां परितापनं म्पर्शनकारणे ? कविंशानिकृत्वो मार्जनश्च प्रक्षालन 'मिति । हेतुताम्रञ्च रजन कस्यायस्रपुसीमका एते च नैजमाः प्रोक्ता यनम्ते तेजमोद्भवाः । ! इति रजस्वलाभुक्तकांम्य चतुर्थेऽहनि भस्मना । त्रिस्मसकृत्वस्संमृज्य गोमूत्वाम्नस्तु धारणात् । लेखनन च शुद्धिस्यान्निरपेक्षमिति श्रुतिः । पूयविण्मूत्रमांसासृक्सुरभिश्शुक्रशोणि । मृद्दारूपलापात्राणि संस्पृष्टानि परित्यजेत् ' । इति 'अद्विस्तु प्रोक्षणं शौचं बहूनां धान्यवासमाम् । प्रक्षालनेन त्वल्पानां अद्विश्शौचं विधीयते । । इति देवलः- 'और्णकौशेयकुनपट्टक्षेोमदुकृलजाः । अल्पशौचा भवन्त्येते शोषणप्रेोक्षणादिभिः । प्रोक्षणं संहतानान्तु बहूनां धान्यवामसाम्' ॥ इदमम्पृष्टविषयम् । [तृतीय प्रषड्र