पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षोडशः खण्डः] विलानसगृह्यसूत्रम् दिवाकीत्र्यादिसंस्पृष्टं धान्यं वस्त्रादि वा तथा । प्रक्षालनेन शुद्धयेत परित्यागान्महीमयम् । शयनासनयानानां सहतं शैौचमिप्यते । । इति यानं शिबिकोपशय्यादेः उपलक्षणम् । 'द्रोणाल्पं क्षालयेद्धान्यं अधिकं प्रोक्षणात् शुचिः । तंडुलस्याप्येवमेव प्रस्थादर्वाक् परित्यजेत् ' ॥ इति सुमन्तुः -- ‘चतुर्भिः कुडुबैः प्रस्थ तैश्चतुर्भिः तथाऽऽढकम् । आढकानां चतुद्रॉणं तैश्चतुर्भिश्च खरिका । एतान्यपि च चित्राणि कौसुंभानि यथाक्रमम् । विंशत्येकादश त्रीणि सुबहूनि सृता पृथक् (?) ॥ 'चेलवचर्मणां शुद्धिः वैदलानां तथैव च । शाकमूलफलानाञ्च धान्यवच्छद्धिरिप्यते । । उढुंबरवटाश्वत्थप्क्षजंबूत्वचस्तथा । भस्मना च मृदा चैव त्रिफलैः चन्द्रतिशुचिः () ॥ कौशेयविकयोस्रुषः कुतपानामरिष्टकैः । श्रीफलैरंशुट्टानां क्षौमाणां गौरसर्षपैः । क्षेौमवत् शंखश्रृंगाणामस्थिदन्तमयस्य च । शुद्धिर्विजानता कार्या गोमूत्रेणोदकेन च । प्रेक्षणातृणकाष्ठश्च पलालचैव शुद्यति । मार्जनोपांजनैवेश्म पुनः पाकेन मृन्मयम्' । इति अपराकै - 'चण्डालादिभिरालब्धं तृणं काष्ठं क्षितिस्थितम् । जलार्कदर्शनाच्छुद्धं निशि च प्रोक्षणेन तु । शिलाकाष्ठऽतिविस्तीर्णे स्थित्वाप्यशुचिना सह । न भवेत्स तु न स्पृष्टो (?) कटप्रस्तरणेषु च ॥ इति 58 ४५७