पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५४ श्री औीनिवासमशित-तात्पर्यचिन्तामणितहितम् [तृतीय प्रश्नं शातात्पः – 'मार्जरमूकैिर्जग्धं पयो दधि घृतं सकृत् । उदृत्यैव तु तन्मात्रं शेषं भोज्यं प्रकीर्तितम्' । इनि पराशरः – 'बालैकुलमार्जारैरादेशितं यदि । चेलदभोदकैः() प्रोक्ष्य भोज्यं भवति तत् क्षणात्' । इति अंगिराः – 'आमं मांसं घृतं क्षौद्र स्नेहश्च फलसंभवम् । अन्त्यमाण्डस्थिता ते निप्कान्ताः शुचयो मताः । । ल 'द्रोणधान्यकपकान्नजलस्य च गुडस्य च । नाना शुद्धिः परित्यागात् चण्डालस्पर्शने भवेत्' । इि श्रीसूत्रम् - 'विण्मूत्राभ्यां बद्दपो न दृप्या । परस्याचामतस्तोयविन्दुभिः भूमौ निफ्योद्रतैः पादस्पृटैराचामयलाशुद्धिः स्यात्' । इति अत्र बोधायनः – 'स्पृशन्ति दिवः पादौ य आचामयतः पुरा । न तैरुच्छिष्टभावः स्यात् तुल्यास्ते भूमिंगैम्ह् ' । इति भूमियज्ञेनेष्टा निवसेत् । भूमियज्ञप्रकरणत्वात् देवयजनादियोभ्यता संपादनार्थे पूर्वसंस्कारभूता वास्तुपुरुषलक्षणं वान्तु परीक्षा चोच्यते । काश्यपीये। 'अथ पूर्वसंम्कारम् । वास्तुपुरुषं ज्ञत्वा मर्माणि परिहृत्य अन्यत्र पूर्वं वनित्चा शल्यान्यपोह्यारभेन । द्वौ वास्तुपुरुषावचलात्मकश्चलत्मकश्चेति । अचलतत्र भूमिष्ठः प्राकृछिराः भूमिमांगोऽधोमुखः । तस्योपिर परः मवनवयार्धरात्रेषु उदक प्राभ्याम्यशिरा भूत्वा उत्तानानो नित्यं चरति । अथवा मध्याहे प्राच्यां सायाहे दक्षिणतो निश्यधं पश्चिमे प्रातरुत्तरशिरस्तस्येति केचिन् । तस्मात्तद्रुबाहु हृदयप्रदेशेषु गर्भालयमन्यत्र सन्धिस्थानानि सर्वाणि अन्यदेवाधिष्ठितं (ष्ठित) देश कुर्यात् । संधिस्थानानि सर्वाणि गृहं प्रति वर्जयेत् । मेदूनाभिसंधीन् परि हृयोध्वोदरे प्रासादं कारयेत् । कोर्परजंघाहस्तनस्वकर्णाक्षिमर्माणि सर्वाणि परिहृत्य यज्ञे प्रधानामेिं स्थापयेत् । एवं ज्ञात्वोद्दिश्य सर्वसमं चतुरश्रमाहरेत । अध्यर्धायामं भौतिकं द्विदीर्धायामं राक्षसं किञ्चिद्वीनमासुरं विञ्चिद्दीर्घ पैशाय मिति । अतः सर्व समचतुरश्र मण्डलं वा दण्डेन समुपकल्प्य खानयेत् ।