पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रावसानसगृह्यसूत्रम् द्वादशांगुलमुत्सेधं द्वात्रिंशद्विस्तरायतम् । चतुरश्रे समं कुर्यान्मध्ये निन्नञ्च कारयेत् । तावद्वाढश्च तस्यैव द्वादशांगुलमुच्यते । नस्मादधो बहिर्वेदिः द्विचत्वारिंशदंगुलैः । उत्सेधं भागमुद्दिष्टमूर्ववेद्या विधानतः । मध्यवेद्यास्तु विस्तारं पचांगुलमिति स्मृतम् । तस्मादधो बहिँवंदिः पञ्चाशत्समुदाहृतम् । उत्सेधं भागमुद्दिष्ट विस्तारन्तु द्विगोलकम् ।। तस्य दक्षिणभागे तु ब्रह्मस्थानं प्रकल्पयेत् । षोडशांगुलमायाममुत्सेधं चतुरंगुलम् ।। तस्य पश्चिमभागे तु पितृस्थानं प्रकल्पयेत् । पाउशागुलमायाममुन्नत गालक भचत् | शूर्पकारञ्च कृत्वा तु दक्षिणग्र प्रकल्पयेत् । उत्तरे सोममुद्दिश्य षोडशांगुलमायतम् । भागोन्नतं प्रकुर्वीत समवृत्तं विचक्षणः । वेदिप्रमाणं कर्तव्यं सीवनिक्षितक्षचन्द्रवत् () ।। एवं श्रामणकं कृत्वा पश्चादग्निश्च साधयेत् ' । इति कुक्षिप्रदेशे कुर्वीत । इत्यादिकमविणाप्युक्तम् । आधारो वास्तुसवनस्य ।। ४ ।। आधारानन्तरमैशायां निष्कपञ्चकसौवणैः नििर्भर्वा वास्तुपूरुषम् । भूमिदेवीं तथा कृत्वा स्थंडिलोपरि विन्यसेत् । निप्कसैौवर्णतः कृत्वा अर्चयेत यथाविधि । इति वचनात् सौवर्णप्रतिमायां कूचें वऽऽवाह्याभ्यच्र्य अ िपरिषिच्य । ४६१