पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६२ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्ने वास्तोऽपते '-' वास्तोष्पते शम्मया । इति द्वाभ्यां यजेत ।। ५ ' भूमियज्ञाय स्वाहा' - 'यज्ञदैवतं प्रसोदर्ये खाहा' इति द्वौ भूमियज्ञदेवत्यौ ।। ६ ।। मेदिनी देवी-'देवी हिरण्यगर्भिणी-'समुद्रवती सावित्री 'श्रृंगे श्रृंगे – 'वायुपरी जलशयनी ' इनि पञ्चभृमेिदवत्याः. व्याहृती हुत्वा पुण्याहम् ।। ७ ।। 'अहमग्ने(अग् िगृहा ? मीति अग्रिष्टाद्दर्भपूलेन अग्रि गृहीत्वा प्रथमादैन्द्रात् भुवंगादारभ्य वास्तुनः कुडयमूलात् बहिरन्तश्च वामं परीय आ ब्रह्मस्थानात् पर्यग् िकारयित्वा अपरद्वारेण विसृजेत् ॥८॥ अहमग्न' रिति हुनेतदमावुद्यताहुनिम्' । इनि अग्रिष्टाद्दर्भपूलेन-ग्रथिनदर्भमुष्टिना। भृवंगान्। द्वारोऽवैशाखाधारभूनदारुर्भुवंगः तदारभ्य शैन्द्रादिसौम्यान्नं वास्तुनः बुड्यमूलादारभ्याश्रपर्यन्तं बहिरन्तश्च वामं - मनोरमं यथा भवति तथा परीत्य आत्रह्मस्थानात्-ब्रह्मस्थानादारभ्य । तथैव 'अणोरणीयान् ’ इति पात्रेणान्पस्स्रावयित्वा शिष्टाद्भि स्सर्वव प्रोक्ष्यति ।। ९ ।। तथैवेत्यादि । तथैव पर्यमिकरणवन् । पात्रेण-पुण्याहपात्रेण अनु पर्यग्रिकरणमनु-पश्चात् । पुण्याहजलेन प्रोक्षयित्वा (स्रावयित्वा) शिष्टाद्रिस्सर्वत्र गृहे प्रेक्षयति । एवं वारुणात् भुवंगा याम्यात् सौम्यादारभ्य पर्यग्न्याधाव मृती म्यताम् ।। १० ।। एवमित्यादि । एवं -उक्तप्रकारेण । वारुणाद्भुवंगादित्यादि । पश्चिमादिद्वारश्चेत् नदारभ्य पर्यमिकरणमाधावस्राव कुर्यात् । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसू ना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ तृतीयप्रश्ने षोडशः खण्डः ।