पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ सप्तदशः खण्डः ये ते शतं वरुण-'उदुत्तमं –‘अयाश्चाग्नेः- ‘आपस्सृजन्तु स्रिग्धानि' इति चत्वारो वरुणदेवत्याः ॥ १ ॥ पुण्याहजलप्रोक्षणानन्तरं होमप्रकारमाह 'येते शत' मित्यादिना । मन्त्रान्तरयावृत्यर्थे प्रतीकग्रहणम् । 'विश्वे देवस्य - 'विश्वे अद्य' ति द्वौ वैश्वदेवैौ ।। २ ।। अतो देवाः-'इदं विष्णुः’-त्रीणि पदा-'[वष्णोः कमाण! तद्विष्णोः परमं- 'तद्विप्रासः' इति पडैष्णवाः ॥ ३ ॥ 'रुद्रमन्यं ' ‘यम्बक'मिति द्वौ रुद्रदेवत्यौ ॥ ५ ॥ 'ब्रह्म जज्ञानं’-‘हिरण्यगर्भ' इति द्वौ ब्रह्मदेवत्यौ ।। ६ ।। 'मिश्रवाससः'-'एतान् तैतान्' इति कौबेरै ॥ ७ ॥ युवमेतानि ' - 'अफ्रीषोमौ – 'आन्यं दिवः । इति त्रगोऽ ग्रीषोमीयाः ॥ ८ ॥ ‘बृहस्पतिर्देवानां ' - 'बृहस्पतिस्सोमः '-'बृहस्पते अतियत उपयाम गृहीत ' इतेि चत्वारो नार्हस्पत्याः ।। ९ ।। 'त्रातारमिन्द्रं '. 'महा'इन्द्रो य ओजसा ' - 'महा इन्द्रोनृ - वत्' - 'भुवस्त्वमिन्द्र ' - 'एन्द्रसानसि '-' प्रससाहि '-'अमा कमिन्द्रः '-'इन्द्रो भूदस्य-'इन्द्रो द्यौः'-'इन्द्रं प्रणयन्तं '-'इन्द्रो वृखं' - 'इन्द्रो बभूव'-'इन्द्रोऽस्मान्' इति त्रयोदशेन्द्राः ॥ १० ॥ 'यमो दाधार' - 'नमस्ते नितय' इति द्वौ याम्यौ ॥११॥