पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६४ थी श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्न 'मित्रस्य चर्षणी' - 'मित्रो जनान्' - 'प्रसमिव । इति खयो मैत्राः ॥ १२ ॥ भूमियज्ञदेवत्यादयो व्याहृत्यन्ता इज्यन्ते ॥ १३ ॥ तस्मात् युक्तरशतमाहुतयो वास्तुसवनस्य ॥ १४ ॥ अन्तोममिति विज्ञायते ॥ १५ ॥ अत्र प्रयोक्तसौकर्यार्थमस्मन्मातामहैः श्रीनिवासयज्वभिः कृता कारिका च लिख्यते । 'आघारान्ते वास्तुहोमं हुत्वा वास्तोष्पतीयकम् । पचैव भूमिदेवयं व्याहृया स्वस्तिवाचनम् ॥ अहमनेति मन्त्रेण पर्यग्किरणं चरेत् । वारुणं वैश्वदेवत्यं वैष्णवं रौद्रमेव च । ब्राझं तथैव कौबेरमीषोमीयमित्यपि । बार्हस्पत्य तथा चैन्द्रं याम्यं मैत्रमपि क्रमात् । व्याहृयन्तं पृथक् हुत्वा अन्तहोमं समाचरेत् ' ॥ इति इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवामास्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ तृतीयप्रश्रे सप्तदशः खडः ।