पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६६ श्री श्रोनिबासमखिकृत-तात्पर्यचिन्तामनिसहितम् विसृज्येत्यादि । इदमशक्तविषयम् । [तृतीय प्रश्ने स्रात्वाऽऽगारं यथोतं शोधयेत् ॥ ४ ॥ स्रात्वेत्यादि । स्वयं नद्यादौ स्रात्वा अरिष्टागारं यथोक्त धर्मोक्त प्रकारेण शोधयेत् क्षुरकर्मादिना शुद्धो भूमियज्ञमगोवेण याजयेदित्येके ॥ १ ॥ क्षुरकर्मादिना शुद्धः इत्यादि । स्मृत्यन्तरे – 'ब्रह्महत्यादिपापानि तत्समानि बहून्यपि । केशानाश्रित्य तिष्ठन्ति नस्मात्कंशान् प्रवापयेत् । । इति भूमियज्ञमिति । इदं दशमहोत्थानविषयम् । आशौचापगमाभावात् अमगोत्रशब्दोऽज्ञातिपरः । यद्वा – असमानोदकः । तथा हरणमोपामनस्य ।। ६ ।। तथेत्यादि । तथा अनेन समारोपिनस्य औपासनस् पुनरारंभ उच्यते । यद्वा-हरणशब्देन बलिहरणं वैश्वदेवश्चोच्यते । धातादि पञ्चवारुणं मूलहोमो भोजनं ब्राह्मणानाम् ।७ ॥ धातादात्याद् | [ानं कुमारं उत्थानेन कर्मणा संस्करिष्यामि इति संकल्प्य आघारं कृत्वा धातादि होमः । अन्यत् स्पष्टम् । इति श्रीमन्कैशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यक्र्येण श्रीनिवासस्यज्वना िवरिचतं श्रीवैखानससूत्रव्याख्याने नापयचिन्तामणों तृतीयप्रक्षे अष्टादशः स्वण्डः ।