पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ एकोनविंशः खण्ड अथ नामकरणम् ।। १ ।। अथेत्यादि । ननु-उपनयनात्पूर्वं कृयाकृत्यदोषविचाराभावात् कथं संस्कारोऽयमुपपद्यत इति चेन् -- सत्यम् । 'प्रजापतिः प्रजाकामस्तपोऽतप्यत इत्यारभ्य अन्निवालदित्यादीनामुत्पत्तं तेषां रेनस्कन्दनचोक्ता 'स प्रजापति हिंशयं चमसमकरेत् इयुमात्रमूर्धविलमेव नियैश्वा तस्मिन् रेतम्समचित् तत उदतिष्ठन् । सहस्राक्षम्यहस्रपातु । तत्पहत्रण प्रतिहताभिः । स प्रजापतिः पितरमभ्या यच्छन् । नमब्रवीत् । कथमभ्यायच्छसीति । नाम कुर्वित्यब्रवीत् । न वा इदमहीनेन नाम्रा अन्नमश्यामीनि । सर्वेल्वमित्यब्रवीत् । भव इवेति सहप ' इत्यारभ्य भवशवादिन:मकरणे सलिलादिमूर्तिप्रदानञ्चोक्तम् । शतपथे च । अभूद्वा इदं सर्वं प्रतिष्ठा' इत्याग्भ्य 'भूतानां पतिम्संवत्परायादीक्षत भूतानां पतिरिहपतिरासीत् उषा पली'त्यादिकमुक्ता 'भूतानां पतिम्संवत्सर उपसि रेतोऽ सिंचत संवत्सरे कुमारोऽजायत । सोऽरोदीत् तं प्रजापतिरब्रवीत् कुमार किं रोदिषि यच्छूमात्तपोऽधिजानोऽसीति । सोऽब्रवीन् अनपहतपाप्मा वा अहमस्मि अचिहिनामा नाम मे धेहीति । पाप्मनोऽपहत्या इति । तमब्रवीत् रुद्रोऽसीति तदस्य नाम करोत् दशिस्तट्टपमभवत् 'इत्यारभ्य शर्वपशुपतिप्रभृतिनामकरण जननानन्नरमेव दृश्यते । अतोऽन्नप्राशनात्पूर्व नामकरणम् । आचत्वारिंशद्दिवसादापञ्चाशद्दिनाद्वा पाके नैनां नियुंजीत ।। २ आचत्वारिश दित्यादि बसिष्ठः “ 'आशौचं सूतकं तस्यां संसर्गे यदि गच्छति । स्त्रियो मासमघं विद्यातच पुसो न विद्यते । । इनि पंठीनसिः 'स्त्रीप्रसूतां लानतो मासादृर्च कर्माणि कारयेत्'। इत। आशौच गैरवाभिप्रायेण पुंप्रसवे चत्वारिंशद्दिनानि स्त्रीप्रसवे पञ्चाशद्दिनानि भांडस्पर्शने निषिद्धयन्ते । .