पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६४ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् गृह्यः– ‘मासे चेद्रजसः स्रावे त्रिरात्रं पूर्ववद्वतम् । गर्भलेफ्स्स्रवेद्यावत् तावद्वा साऽशुचिर्भवेत्' । इति सूतिकाया दर्शनादिविषये । दशाहं दर्शनाद्यञ्च सूतिकायाः सृजेतनः । अघान्तं स्पर्शमेवेति पितुस्तु यमलोद्भवे' । इति दशाहं सृनिकायाः दर्शनादिकं वर्जयेत् । दशाहानन्तरं स्पर्शमेव त्यजेत् । अफ्यद्वयजनन जनकस्यापि स्पर्शनं त्यजेत् । अत्रैव शुभे पुन्नान्नि नक्षत्रे परिन्तीर्यान् ितथा आसीनस्याक्षतं कुमारस्य मू िविन्यस्य पञ्चवारुणं प्राजापत्यं स्विष्टाकारश्च हुत्वा पूर्ववत् त्रिवृत्प्राशनम् ॥ ३ ॥ अत्रैवेत्यादि । व्यास:- 'नामधेयं दशम्यान्नु केचिदिच्छन्ति सूरयः । द्वादश्यामथ वा रात्रौ मामे पूर्ण तथा परे । अष्टादशेऽहनि तथा वदन्त्यन्ये मनीषिण ज्येष्ठा त्रिपूर्वा याम्याद्री पापग्रीन्द्राग्भिं मघा ।। बज्य: शुभेषु मामान्याद्विशेषो वक्ष्यतेऽधिकः । नवान्नायान्न उद्वाह न 7 कृत्या मघाशुभाः । कणवध पृमवननामविद्यापननिषु । [तृतीय प्रश्ने अप्रष्टमस्था ग्रहा नष्टा नान्न श्राद्ध, ययायगा: || उचग्रहोदये दृष्ट गशौ म्यान्नाम यत्कृतम् । नन्नामश्रवणालाक्र यिन्नामिति नामधृक् । मित्रगशिाभ्थनः सोम्य: मित्रराशिं यदीक्षते । नलग्न नामभृश्लोकं मत्यां मित्रत्वमाप्नुयात् ।