पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकोनविः वण् | श्रीवैखानसगृह्मसूत्रम् ४६९ मित्रराशिथितः पापः शाबुराशिं यदीक्षने । तलो नामभृश्यः पर्वानिष्टत्वमाप्नुयात् । नीचग्रहोदये दृष्ट राशौ म्यान्नाम यत्कृतम् । तन्नामश्रवणाछोक दुष्टो भवति नामधृक्' । इति 'नामधेयं दशम्यान्तु द्वादश्यां वाऽथ कारयेत् । पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा शुभान्विते । ॥ इनि परिस्तीयग्रिमिति – 'वास्नुहोमोत्थाननामकर्माण्येकनले यथा । होमस्वलौकिकं चेद्वै वाम्नुहोमः पृथक् भवन् ' ।। मानतत्रश्चत् आघारं हुत्वा पुनः परितीर्य । तथा आसीनस्य उपनयनवत् दक्षिणे आसीनस्य । दीर्धान्तमभिनिष्ठान्तं वा घोपवदाद्यन्तरं द्विः प्रतिष्ठितान्तस्थं मृष्टाक्षरपदखरं द्विवर्ण चतुर्वर्ण वा नाम शस्य कुमारस्य ।। ४ ।। दीघान्तमित्यादि । दीघान्तं दीर्घस्वरान्तं, भूरिश्रवाः-सुगर्भश्रवा इत्यादि । अभिनिष्ठान्तं इस्वान्न-विसर्गान्तमिति केचित् । क्तत्क्तवतू निष्ठ 'त्युक्तनिष्ठाप्रत्ययान्तं वा - 'विष्णुदत्तः' इत्यादि । घोषवदाद्यन्तरं । 'घझदाश्च धभौ घोषाः चतुर्थः छन्दसस्तुभ ) इति । घशदाश्ध धमा घापावन्तस्था यरलवाः स्मृताः ' । 'प्रथमद्वितीया अपेोषा ! इति प्रति शाम्यम् । वर्गतृतीया वर्गचतुर्थी व घोषाः । द्विःप्रतिष्ठितान्तस्थम्। आदौ मध्ये वा घोषवत्-आदौ मध्ये वा द्विःस्थितान्तस्थाक्षरं मृष्टाक्षरपदं राघवेन्द्रः यादवेन्द्र – ' इत्यादि । द्विवर्ण चतुर्वर्ण वा । युग्माक्षरस्योपलक्षणम् । नाम शस्तं भवेत् । कुमारस्येत्युक्तत्वात्-कुमार्याः त्रिवर्णपञ्चवर्णादि अयुमा क्षरान्तं नाम शस्तमिति दर्शितम् । ‘वासवदत्ता – हरिणी देवी ' इत्यादि ।.