पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७० किञ्च श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् यथोक्त 'मम नाम प्रथम 'मिति गोवनामयुतं तदई नाम कुर्यात् ।। ५ ।। यथोक्तमित्यादि । विश्वामित्रकाश्यपभारद्वाजगौतमेत्यादिगोत्रनामसहितं विष्ण्वाद्युत्तमदेवतासंबन्धि-पितृभ्रातृसंबन्ध वा अन्यमनुष्यसंबन्धि वा दीर्धान्त मित्यादिना यथोक्तनामधेयं 'मम नाम प्रथम 'मिति मन्त्रान्तं संबद्धय कुर्यात् । देवलः – 'नामकरणं कुलदेवनानामयुक्त ' मिनि । आश्वलायनः - 'यममित्येव पुंसामयुग्ममित्येव स्रीणामभिधानञ्च । । इनि व्यासः-- | तृतीय प्रश्ने मंगल्यं ब्राह्मणस्य न्यान क्षत्रियम्य बलान्वितम् । वैश्यस्य पुष्टिसंयुनतं शूद्रम्य त् जुगुप्सितम् । 'स्रीणां मुखोद्यमक्रूरं विस्पष्टार्थ समाहरेत् । मंगल दीर्घवर्णान्तभाशीर्वादाभिधानवत् । । इति 'भार्गशीर्षादिमासेषु जन्मयुक्तपु सर्वदा । केशावादीनि नामानि कर्तन्य मानपेऽपि च ' । इति 'कृष्णोऽनन्तोऽच्युतश्चक्री वैकुंठोऽपि जनार्दनः । उपन्द्रा यज्ञपुरुपा वायुदवस्तथा हारः । योगीशाः पुडरीकाक्षो मामनामान्यनुक्रमात् । । इति द्वे नामनी तु नक्षत्रनाम रहस्यमग्न्याधानात्परं आहिताः,यादि स्वकर्मान्तं प्रकाशं नाम भवेन ॥ ६ ॥ द्वनामनीत्यादि । अश्विन्यां जान आश्वयुज :- भरण्यां जात आप भरण इत्यादि नक्षत्रनाम रहस्यम् । अत्र बोधायनः । 'नक्षत्राणि रोहिणी मृगशीर्ष मघा चित्त ज्येष्ठश्रवण शाभिपक्षु प्रथमाक्षरवृद्धिः । रोहिण्यां जातो रौहिणेय इत्यादि । नथा उत्तरातिप्याश्रेषाहन्तविशारखानूराधाऽाढाश्रविष्टासु प्रकृतिवत्-तिप्येषु निष्याय इत्यादि । तथा –फल्गुन्योः फल्गुनाय इति स्वातीपुनर्वस्वोः म्वातये पुनर्वसव इति। मूलायो: 'मूलकाय आद्रकाय ?इति ।