पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७२ वसिष्ठः – स्मृत्यन्तरे – श्री श्रीनिवासमखिकृत- तात्पर्यचिन्तामणिसहितम् दशमे द्वादशेो वाऽह्नि षोडशे वा प्रशस्यते । कर्णस्य वेधनं मासेि सप्तमे मासि चाष्टमे । । इति 'वेधनन्तु न कर्तव्यं सन्ध्यारात्र्योस्तथैव च । पूर्वाद्धे वा प्रशतं हि मध्याहे च विशेषतः । सिंहालिकुंभा नष्यन्ते निशायामपि नेप्यते । । इति ‘कार्तिक मासि पौषे वा चैत्रे वा फाल्गुनेऽपि वा । कर्णवेधं प्रशंसन्ति शुकृपक्षे शुभे दिन । शिोरदन्तजातस्य मातुरुत्संगसर्पिणः । ौचिको वेधयेत्कणों सूच्या द्विगुणसूत्वया । 'हस्ताश्विनीम्वापुिनर्वसूषु निप्येन्दुचित्ताहरिरेवतीषु । चन्द्रऽनुकृल गुरुशुक्रवार कणं तु वध्यो विमलेज्यलग्ने । । इति [तृतीय प्रश्ने नात्पर्यचिन्नामणौ तृीयप्रश्ने कोनविंशः खण्ड इति श्रीमत्कौशिकवयेन गोविन्दाचार्यमनुना वेदान्नचार्यवयंग