पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हिरण्यगर्भ विभास्मा ब्रक्षण झाल् मुनि 'मिति । अण्डवहन्वाभिप्रायेण मुनीनामिति हक्कनम् । क्व 'प्रानान् सहस्राणां सहब्राण्ययुतानि च । शानामनन्नानां कोटिकोटिशतानिचे 'ति । मरणात् । निश, वात्र पख्य. मा एनानि कुराकामकन इति चेत् । महाभारने 'स्तूर्युगम्हमाश् िचतुर्युग्शावनि च । नदण्द्रमभवद्वैमं सहस्रांशुसमप्रभम् । न्या दशकम्पम्हधानि अप्ययम्मा मानिना । । इति । त्या दुॉथा वैदिकश्शब्दा प्रकीर्णत्वाथ थे म्बिन्धः । प! न नेत्पुराणमद्विधा न दायविचक्षणः ' । इ:ि बिभेत्कपश्रुवाद्वेदो मामय प्रतरिष्यनि ॥ इति च मरणात् इतिहासपुराणाभ्यामेवार्थनि कतंत्र्य: । भारते क्खिनस वैम्यानमाबाये भभप्रयोग अग्रपरिसङ्कयान ' इति मोक्षणम्