पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तथा नामसहसध्याये महाभूतेन भूनेन याप्त विस्वनसा जगात् तमेव शरणं गच्छ जगन्करणमच्युतम् इति शादिभ्येन शनानन्दमभिलक्ष्योक्तम् । ३खनमे आनन्दसंहिनायाम् 'वेदान्नत्वमीमांमाम्वननं कृतवात् हरिः । नाम्ना विश्वनमं प्राहुर्यञ्च वैवानसं तथा' । इति प्रोक्तम् । अत्र स्क्ननशब्देन सङ्कल्प उच्यते । 'सोऽकामयत । बहुभ्यां प्रजायेति स तपोऽतप्यत । इत्यादि प्रतिभ्य । अवाप्तमस्तकामस्यापि भगवन: मृष्टिकये ननु सत्यत्वादिसमस्तकल्याणगुणविशिष्टस्य भगवत tधर्यस्य समप्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराम्ययोचैव षण्णां भग इीरणा ।।' इति समप्रचाङ्गुष्यपरिपूर्णस्य अवसमस्मकमस्य किमथै सृष्टयदिकमिति चेदुच्यते । 'अप्रमेयोऽनियोज्यम् यत्र कभगमो वशी । मोदते भगवान् भूतैः बालः कीडनकैरिव' ॥ इत्यदि भारतक्षनानुसारेण लीलयर्थमेवेति । अगत्सृष्टादिल:लयनुभवा भगवता समष्टिम्टरनन्तरं व्यष्टिसृष्टी देवमनुष्धादिविविधविशेषसृष्टार्थे चतुर्भस्सृष्टि प्रति ध्यानं कृतम् । एषा चिद क्विात्मिका सृष्टिः भगक्ता क्रियते । व्यष्टिसृष्टिस्तु ब्रह्मणा । समष्टिमृटिनम 'भूतैस्तु पञ्चभिः प्रमैः स्नैर्दशभिरिन्द्रियैः ।