पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैखानसगृह्यसूत्र तात्पर्यचिन्तामणी एवञ्च सति ‘सैग्यं जितेन्द्रियं । 'सुप्रसन्नेन्द्रियं' इत्यदिना भगवच्छा त्वेन शान्तिपर्वण्यभिहितत्वात्, 'विखना इति वै विष्णुस्तज्जा वैखनसाः स्मृताः । विष्णोरेव समुत्पला भृग्वाद्या मुनयस्तथा ।। इति वचनात्, ‘गुरोस्सानवृखिानस’ इति बोधायनसूत्रे उक्तत्वाख भागक्तादिषु प्रतिपवितमाचार्यपुंस्त्वमेतेषां वैखानसानमेवेत्यवगम्यते । यद्वा ‘अनषा ' इति पाठः । अनेन त्रिशुकृत्वं सूच्यते । जम्म विद्या कर्म चेति । अद्वारकत्वेन भगवतः, चतुर्मुखाचोप्ततिअक्णात्, तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये । आयासायाफ्रं कर्म विद्याऽन्या शिल्पनैपुणम् ' ॥ इत्युक्तरीत्य अद्वारकभगवत्स्वरूपज्ञान्तदाराधनविधिप्रतिपादकशास्त्रनिष्ठत्वेन च एषां शुित्वम्। शुक्तामेवाधिक्यं भारण्यपर्वणि प्रथमाध्याये प्रतिपादितम् । यथा 'येषां त्रीण्यवदातानि योनिर्विद्या च कर्म च । ते सेव्यास्तैस्समास्य हेि शास्त्रीभ्योऽपि गरीयसी )ति ॥ श्रीवैखानसे आनन्दसंहितायां क्खिनसोत्पत्त्यादिकं मतिपादितम् । “मथ सस्मार भगवान् विश्वसृष्टयर्थमच्युतः । धातारं विश्वनिर्माणचतुरं चतुराननम् । स्मरणानन्तरादेव मादुरासीत्पुरः गभोः । धा समस्तजगतामुत्पतिकरणक्षमः ।। तं माह भगवान् विष्णुः प्रणतं ! तः स्थितम् । थीभगवानुवाच-* ब्रह्मन् त्वया जगत्सर्वं कर्तव्यं सः राक्रम् । ोके विहर्तुमिच्छामि यदहं पद्मसम्भव ।