पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैर्नभः पृथिवी खन्छ तथा चैष भूपतिः । सर्वविज्ञेश्धरश्श्रीमानेष चापि विभावसुः । एष ब्रह्मा शिवो रुद्रो वरुणोऽप्तिः प्रजापतिः । कीत्यैते भगवान् देक्स्सर्वभूतपतिशिवः । तस्य यः पशुपतेस्तपः क्रतव एव च । दीक्षा दीप्तत्रता देवी दिशब्ध सदिगीश्वराः । देवफन्यश्च कन्याश्च देवानाचैव मातरः। आजग्मुस्सहितास्तत्र तदा भृगुकुलोद्वह ।। य पशुपतेः प्रीता क्रुणस्य महात्मनः । स्वयम्भुक्ता दृष्टा तु रेतस्समपतद्भवेि । तस्य शुक्रस्य निष्यन्दात् पांसून् स भूमितः । प्रास्पत्यूषा कराभ्यां वै तस्मिन्नेव हुताशने । ततस्तस्मिन् सम्प्रवृते सत्रे ज्वलितपक्वके । ब्रह्मणो जुहृतस्तत्र प्रादुर्भावो बभूव ह । स्कलमारुन्तु तच्छुकं सुवेण परिगृह्य सः । आज्यवन्मन्त्रवचापि सोऽजुहोद्भृगुनन्दन! । ततस्तु जनयामास भूतग्रामश्च वीर्यवान् । तस्य ततेजसः तस्मात् जज्ञे लोकेषु तैजसम् । तमसस्तामसा भावा व्यापि सत्वं तयोऽभयम् । स गुणस्तेजसो नित्यस्तस्य चाकाशमेव च । सर्वभूतेषु च तथा सत्वं तेजस्त्वथोत्तमम् । शुके हुतेऽऔ तमिंस्तु प्रादुरासंख्यः प्रभो ॥ पुरुष वपुषा युक्ताततैस्तैः प्रसक्जैर्गुणैः । भनावृगुरित्येवमारेभ्योऽङ्गिरा भक्त् ॥