पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बरुणः- 3-A. (भृगित्येब भृगुः पूर्वमङ्गरेभ्योऽङ्गित मत्। अङ्गारसंश्रवाचैव कविरित्यरोऽमवत् । मरीचिभ्यो मरीचिस्तु मरीचः कश्यपे खमूत् ॥ अङ्गारेभ्येऽङ्गिरास्तात वालखिल्याः कुशोचयात् । अत्रैवात्रेति च विभो जातमत्रिं वदन्त्यपि । तथाऽमेस्तस्य भस्मभ्यो ब्रह्मर्षिगणसम्मताः । वैखानसास्समुत्पन्नास्तपश्श्रुतगुषेप्सवः अश्रुतोऽस्य समुत्पन्नावश्विनौ लोकसम्मतैौ । शेषाः प्रजानां पतयस्स्रोतोभ्यस्तस्ख जज्ञिरे ।। ऋषयो रोमकूपेभ्यस्स्वेदाच्छन्दो बलान्मनः । एतस्मात्कारणादाहुरमिः सर्वाश्च देक्तः । ऋषयश्श्रतसम्पन्ना वेदप्रामाण्यदर्शनात् यानि दारूणि ते मासा निर्यासः पक्षसंज्ञितः । अहोरात्रा मुहूर्ताश्च पित्तं ज्योतिश्च वारुणम् । रौद्रं लोहितमित्याहुलहितात् कनकं स्मृतम् । तन्मैत्रमिति विज्ञेयं धूमाञ्च वसवस्मृताः । अर्चिषो याश्ध ? ते रुद्रास्तथाऽऽदित्या महाप्रभाः ॥ उद्दिष्टास्ते तथाऽङ्गारा ये धिष्ण्येषु दिवि स्थिताः । आदिकर्ता च लोकस्य तत्परं ब्रह्म तद्ध्रुवम् ।। सर्वकामदमित्याहुस्तद्रहस्यमुवाच ह । ततोऽब्रवीन्महादेवो वरुणः पवनात्मकः । 'मम सत्रमिदं दिव्यमहं ग्रहपतिस्त्विह । त्रीणि पूर्वाण्यपत्यानि मम तानि न संशयः ।