पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तथा वसिष्ठो दक्षश्च नव स्वायम्भुवा द्विजाः ॥ एते वैखानसानान्तु ऋषीणां भावितात्मनाम् । वंशकर्तार उच्यन्ते सात्विकाहारभोजिनाम्' । इति तस्माद्भगक्ता नारायणेन ब्रह्मणा च सृष्टानां भृवादीनामृषीणां तद्वंश जानां च निषेकदिक्रियाक्तामद्वारकभगवद्यजनाधिकारक्तामेव लोके वैखानसा इति प्रसिद्धिः । ननु ब्रझणा सृष्टानां सर्वेषामपि मनुष्याणां वैखानसत्वं समानम् । कथमेतेष्वेव व्यकहिकते इति चेत् सत्यम् । नामरूपकृत्यविभागादिकं वेदशब्देभ्य एव अक्षण कृतमिित श्रूयते । ‘वेदेन नामरूपे व्याकरोत् सतासती प्रजापतिरिित । त्य धारते- 'अनादिनिधना शेषा वगुत्कृष्ट स्क्यम्भुवा । आदौ वेदमयी दिव्या क्तस्सवः प्रसूतयः ॥ इति । बीविष्युपुराणे-'नाम रूपञ्च भूतानां कृत्यानाञ्च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः' । इति । सर्वेषाञ्च स नामानि कर्माणि च पृथक् पृथक् । वेदशब्देभ्व एवादौ पृथक् संखाश्ध निर्ममे ।। इति च नामरूपविभागस्य श्रुतिस्मृतिषु प्रतिपादितत्वात् ब्रह्मणा तादृशश्रुति स्मृत्यनुसारेण सृष्टानामेव वैस्वनसत्क्व्य वहारः । नान्येषाम् । किञ्च एकस्मिन् परमपुरुषे मुखदिषु जातानां यथा ब्राह्मणादिव्यवहारः यथा िक्श्वामित्र भारद्वाजादि गोत्रघूत्फलानामेकसूत्रनिष्ठत्वं विना अनेकसूत्रानुसारित्वं क्था च कुमुदकारादिषु 'पद्धे जायत' इति व्युत्पत्या पङ्कजत्वे समानेऽपि बोगरूढिभ्यां प जत्वं तामरस एव वर्तते तथैव वैखानसत्वमपि । तथोक्तम् ‘कल्पे कल्पे क्षयोत्त्या ब्रह्मविष्णुमहेश्वराः । अस्मृितिसदाचरनिर्णेतारस्तु सर्वदा ॥