पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैखानसगृह्यसूत्र तात्पर्यचिन्तामणौ तत्रैव चत्वारिंशोऽध्याये मैनाक्रश्ध विचेतव्यस्ससानुप्रस्थकन्दरः । स्रीणामश्वमुखीनाश्च निकेतास्तत्र तत्र तु । तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम् । सिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः । वन्द्यास्ते तु तपस्सिद्धास्तपसा वीतकल्मषाः । प्रष्टव्या चापि सीतायाः प्रवृत्तिर्विनायान्वितैः । हेमपुष्करसव्छन्ने तत्र वैखानसं सरः । । इति च चानप्रस्थपरत्वं विना 'वैखानसा वालखिल्या ' इति वालखिल्यसमानतया पृथग्वंशत्वेन कीर्तनात् । तथा ीविष्णुपुराणे-द्वितीयांशे नवमेऽध्याये ततः प्रयाति भगवान् ब्राह्मणैरभिरक्षितः । वालखिल्यादिभिधैव प्रभुवैखानसैरपि । महात्माभिर्महात्मा वै जगतां पालनोद्यत । । इति

  • धा नभापर्वणि- पितामहस्य भवनं जग्मुश्च कृपयाऽन्विताः ।

तो ददृशुरात्मानं सह देवैः पितामहम् ।। सिद्वैर्महर्षिभित्रैव समन्तात्परिवारितम् । तत्र विष्णुर्महादेक्नत्राझिर्वायुना सह । चन्द्रादित्यौ च धर्मश्च परमेष्ठी तथा बुधः । वस्वानसा वालखिल्यास्सोमपाश्ध मरीचिपा ॥ अजाधवाजमीढाश्च तेजोगर्भास्तपस्विनः । ऋषयस्सर्व एवेते पितामहमुपासते ? ।। इति च वैवानसानां ब्रह्मसभाप्रवेशवर्णनात् । तस्य च तृतीयाश्रमनिष्ठष्व