पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तधा गारुडे- ‘अध्वर्युभिर्विप्रवरैर्मते क्खिनसस्थितैः । तत्राऽराक्मीहस्व विष्णोरमिततेजसः ? ॥ इति तथा तत्रैव श्रीरङ्गमाहात्म्ये

  • अझऽपि दिव्यहंसेन सितमेघोपमेन च ।

पृष्ठतोऽनुक्यौ विष्णु क्त्रेणाच्छद्य चाननम् ।। तत्राको महाभागो भगवान् विखनास्तथा । ददौ प्रसादं देवानां रङ्गनाथाभ्यनुज्ञया' । इति तथा उपरिचरचसुचरिते वैखानसन्ननां वचबैपदोमार्चनादिभिः । यजेद्धरिं सुरपतिं भूसेर्विक्रगोऽपि सन् ' । इति तथा वृषगिरिमहत्व्ये

  • अन्तःप्रविश्य मुनयस्सह वैखानसैद्विजैः ।

प्रणमन्त्यन्वहं देवं नारायणमनामयम्' । इति तथा . आग्नेयपुराणे फुल्लारण्यमाहात्म्ये फुलशिष्यास्तु यक्षास्ते पूजयन्ति युगे युगे । वैखानसेन विधिना यथा फुछमुखाच्युतम् । मानुषाः पूजयन्तीह वैग्नन्समते शिता । । इति तथा ब्रह्मकैवर्ते पुष्करतीर्थवैभबवर्णने

  • निम्नगानां यथा गङ्गा देवानां भगवान् हरिः ।

वर्णानां ब्राह्मणाश्श्रेष्ठा आश्रमाणां यतिर्यथा ।। श्रुतीनामादिभूतानामादिरेकायनी यथा । व्यूहानामादिभूतस्तु वासुदेवो यः क्रः । क्रिमूर्तीनां यथा विष्णुश्शिवानान्तु सदाशिवः । धर्माणां वैष्णवो धर्मः स्मृतीनां मानवी स्मृतिः । विप्राणां वेदविदुषां यथा वैखानसो वरः ।