पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७ सूत्राणां तत्प्रणीतन्तु यथाश्रेष्ठतमं स्मृतम् । तथैव पुष्करो'राजंस्तीर्थानामुत्तमोत्तमः । इति च प्रनिपादनात् ईदृशानां वैखानसानामेव श्रुतिस्मृतीतिहासपुराणादिषु चतुर्मुखात् सामान्यत्वेन विना सर्वोत्कृष्टत्वेनोत्पतिश्रवणात् भ्रह्मसभप्रवेशसूर्यपथद्याश्रयणादि प्रतिपादनाच वैखानसः न तृतीयाश्रमनिष्ठाः, न च जङ्गमा सामान्यतः सृष्टा भवितुमर्हन्ति । श्रीविष्णुपुराणे-' अत्रापि भारतं श्रटं जम्बूद्वीपे महामुने । यतो हि कर्मभूरेषा ह्यतोऽया भोगभूमयः । कृतं त्रेता द्वापरञ्च कलिश्चान्यत्र न कवेित् । तपस्तप्यन्ति यतयो जुद्दते चात्र यज्वनः । दानानि चात्र दीयन्ते परलोकार्थमादरात् । पुरुषैर्यज्ञपुरुषो जम्बूद्वीपे सदेच्यते । यज्ञेयैज्ञमयो विष्णुरन्यद्वीपेषु चान्यथा । अत्र जन्मसहस्राणां सहसैरपि सत्तम । कुंदा चिलभते जन्तुर्मानुष्यं पुण्यसञ्चयात्' ।। इति भारतखण्डव्यतिरिक्तस्खलेषु ब्रह्मचर्याद्याश्रमदिव्यक्स्थाव्यवहाराद्यभावात् पाञ्चरात्रशिल्पज्यौतिषादिषु एषामद्वारकभगवद्यजनाधिकारित्वपरमवैदिकपरमैकान्ति त्वादेः प्रतिपादनाच एष्वेव वैखानसत्वं नैसर्गिकम् । वानप्रस्थेषु वैखानसत्वं न नैसर्गिकम् । किन्तु तेषां सूत्रान्तरेष्वनुक्तानां वानप्रस्थभमस्वीकारमयोगश्रामणकि कुण्डविधानादीनां विखनस्सूत्रे प्रतिपादितानां तत्स्रोक्तप्रकारेण वानप्रस्थाश्रमस्वी कारादिनैव वैखानसत्वसिद्धिरिति । इदमेवाह बोधायनः--

  • वानप्रस्थो वैखानसशाखसमुदाचारो वने मूलफलवशी तपशीलस्सवने

दकमुपस्पृशन् श्रमणकेनाभिमाधायाप्राग्यभोजी देपितृमनुष्यभूतर्षिपूजकः