पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तेनापि भूगुमाराध्य प्राप्तमाराधनं हरेः । सकाशारणः प्राप्त भूगुणाऽपि महात्मना। प्राप्त सकाशादेवस्य ब्रह्मणोऽव्यक्तजन्मनः । । इति हारीतस्मृतौ- ‘पूर्व विखनसे विष्णुः प्रोक्तवान् स्वयमच्युतः । भृगोः प्रोक्तं क्खिनसा भृगुणा च ममेरितम्' । इति गावडे– 'पुरा चतुर्मुखादेशाचत्वारो मुनयोऽमला ! प्रणीय वैष्णवं शाखं भूमावभ्यर्चयन्नृप ।। मरीचिर्मन्दरे विष्णुमर्चयामास केशक्म् । अदेशाद्रह्मणो विष्णु श्रीनिवासेऽत्रिरर्चयेत् ।। कश्यपो विप्यधिने शुभक्षेत्रे भृगुर्मुनिः । गङ्गाया दक्षिणे तीरे सीम्नि तस्यन्तिकेऽपि च ।। तत्सन्धौ शुचिषण्णाम भृगुणा स्थापितो हरिः ॥ इति चोक्तम् पाञ्चरात्रे - 'आद्ये कलियुगे प्राते सोमकेन हृता त्रयी । अवैदिकेषु लोकेषु दैवतेषु मुनिष्वपि ।। भगवन्तं समासाद्य नारायणमनामयम् । अनन्तो गरुडश्चैव विष्वक्सेनः िपतामहः । शङ्करचैव पचैते पप्रच्छुः शरणं गतः । क्षणमप्यच्युतस्याच त्यक्तमेव न शक्रम ॥ अवैदिकेषु लोकेषु किं कुर्मश्लमानसाः । तस्मादुपायं लक्ष्मीश क्दास्माकं चिरन्तन ॥ इत्युक्तस्सहरिस्तेभ्यः पञ्चरात्रविधिं क्रमात् । एकैकरात्रमेकस्मै तन्त्रं समुपदिष्टवान् । पञ्चलक्षप्रमणेन पञ्चरात्रं प्रपञ्चितम् ' । इत्युपकम्य 'प्रथमं ब्रह्मरात्रन्तु द्वितीयं रुद्ररात्रकम् । तृतीयमिन्द्ररात्रं चतुर्ष ग्रहरात्रकम् ॥