पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैखानसंगृह्यसूत्र तात्पर्यचिन्तामणौ तथा वसिष्ठो दक्षश्ध नव ब्रह्माण ईरिताः । नव ब्रह्माण एवैते विना स्युनीललोहितम्. ।) एते विखनसशिष्याः श्रुतिस्मृतिविधानतः । तच्छिष्यास्तु महात्मनो मुनयस्तत्त्वदर्शिन । वेदानुगानि शास्राणि चक्रलोकहितैषिण । केचित्सूत्रणि वै चक्रुः गृह्यश्रौतात्मिकानि तु । धर्मशाखाणि केचित्तु पुराणानि च केचन । इतिहासांस्तथा कल्पान् प्रोचुरन्ये महर्षयः ।। तान्तु वैखानसीं शाखां स्वसूत्रे विनियुक्तवान् । पद्मभूः क्रमे धाता तमिलाराधनत्रयम् । तान्तु वैखानसीं शाखां व्यासस्तु भगवान् मुनिः । चक्रे ऋगादिभेदैस्तु व्यसित्वा तु पृथक् पृथक् । औद्भात्रं समभिर्धागे ब्राझमाथर्वणेन च । हौत्रमृभिर्यजुर्मन्त्रैराध्वर्यवमक्रयत् । आस्रायस्य विधिब्रक्षः पञ्चकाण्डत्मिका तु सा । सा च वैस्खनसी शाखा तैत्तिरीया च कीर्तिता ।। आदिकाले तु भगवान् ब्रह्मा तु क्खिाना मुनिः । यजुश्शातानुसारेण चके सूर्व महत्तरम् । वर्णाश्रमाचास्कुतं श्रौतमश्तसमन्वितम् । यमिन्नेव तु सम्प्रोक्तं सूचे क्खिनस परम् । तत्सूत्रविध्यनुष्ठानात्स्मृता वैखानसास्तु ते । यत्सूलाद्यन्तमध्येषु भगवान् विष्णुरव्ययः ।