पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ द्वितीयः खण्ड भार्गवजामदग्न्यवत्स्यानां पञ्चायः सप्ताषेो वा भार्गवच्याव नाप्रधानौर्वजामदग्न्येति होता भार्गवच्थावनजामदग्न्यवात्स्यामवानौर्व वैदलेति वा, जमदग्क्टूिर्ववत् अभवानवद् ध्यन्नवत् भृगुवदित्यध्वर्युः विदलवदूर्ववत् अभवानवत वत्सवत् भवशिचत् च्यवनवत् भृगुवदिति वा ।। १ ।। अष्टिषेणानां पञ्चाय:भार्गवच्यावनाप्रधानाष्टिषेणानूपेति (भार्ग वघ्यावनामाषानैन्द्रष्टिषेणेति) होत, अनूपवदष्टिषेणवत् (अष्टिषेणवत् अवानवत् यवना भृगुवदित्यध्वर्युः ॥ २ ॥ यास्कानां यार्षेयः भार्गवचैतद्दव्य सावेदसेति होता, सवेदसवत्। वीतहव्यवद् भृगुवदित्यध्वर्युः ।। ३ ।। (मित्रयुवानां) भृगूणां त्र्यार्षेयः भार्गवाध्यूश्च दैवोदासेति होता दिवोदासवत् वध्यूश्वबद् भृगुवदित्यध्वर्युः ॥ ४ ॥ वैन्यानां योषेयः भार्गववैन्यषार्थेति होता, पृथुवत् वेनवत् भृगुवदित्यध्वर्युः ॥ ५ ॥ शौनकानामेकार्षेयः शैौनकेति होता, शुनकवदित्यध्वर्युः ॥ ६ ॥ गात्समदानामेकार्षेयः गात्र्समदेति होता गृत्समदपदि त्यध्वर्युः ।। ७ ।। इति एकादशप्रश्ने द्वितीयः खण्डः ॥