पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/११४

एतत् पृष्ठम् परिष्कृतम् अस्ति
११५
शतश्लोकी।


 यस्मिन्विश्रान्तमास्ते तदिह निगदितं ब्रह्म सत्यस्य सत्यम् ।
नास्त्यन्यत्किञ्च यद्वत्परमधिकमतो नाम सत्यस्य सत्यं
 सच्च त्यच्चेति मूर्ताद्युपहितमवरं सत्यमस्यापि सत्यम् ॥ ५६ ॥

यत्किंचिद्भात्यसत्यं व्यवहृतिविषये रौप्यसर्पम्बुमुख्यं
 तद्वै सत्याश्रयेणत्ययमिह नियमः सावधिर्लोकसिद्धः ।
तद्वत्सत्यस्य सत्ये जगदखिलमिदं ब्रह्मणि प्राविरासीत्
 मिथ्याभूतं प्रतीतं भवति खलु यतस्तच्च सत्यं वदन्ति ॥ ५७ ॥

यत्राकाशावकाशः कलयति च कलामात्रतां यत्र कालो
 यत्रैवाशावसानं बृहदिह हि विराट् पूर्वमर्वागिवास्ते ।
सूत्रं यत्राविरासीन्महदपि महतस्तद्धि पूर्णाच्च पूर्णं
 सम्पूर्णादर्णवादेरपि भवति यथा पूर्णमेकार्णवाम्भः ॥ ५८ ॥

अन्तः सर्वोषधीनां पृथगमितरसैर्गंधवीर्यैर्विपाकै-
 रेकं पाथोदपाथः परिणमति यथा तद्वदेवान्तरात्मा ।
नानाभूतस्वभावैर्वहति वसुमती येन विश्वं पयोदो
 वर्षत्युच्चैर्हुताशः पचति दहति वा येन सर्वान्तरोऽसौ ॥ ५९ ॥

भूतेष्वात्मानमात्मन्यनुगतमखिलं भूतजातं प्रपश्येत्
 प्रायः पाथस्तरंगान्वयवदथ चिरं सर्वमात्मैव पश्येत् ।
एकं ब्रह्माद्वितीयं श्रुतिशिरसि मतं नेह नानाऽस्ति किञ्चित्
 मृत्योराप्नोति मृत्युं स इह जगदिदं यस्तु नानेव पश्येत् ॥ ६० ॥

प्राक्पश्चादस्ति कुम्भाद्गगनमिदमिति प्रत्यये सत्यपीदं
 कुंभोत्पत्तावुदेति प्रलयमुपगते नश्यत्तीत्यन्यदेशम् ।
नीते कुंभेन साकं व्रजति भजति वा तत्प्रमाणानुकारौ
 इत्थं मिथ्याप्रतीतिः स्फुरति तनुभृतां विश्वतस्तद्वदात्मा ॥ ६१ ॥

यावपिंडो गुडस्य स्फुरति मधुरिमैवास्ति सर्वोऽपि तावान्
 यावान्कर्पूरपिण्डः परिणमति सदामोद एवात्र तावान् ।