पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/११६

एतत् पृष्ठम् परिष्कृतम् अस्ति
११७
शतश्लोकी।


 खिन्नं विश्रामहेतोः स्वपिति चिरमहो हस्तपादान्प्रसार्य ॥ ६८ ॥

आश्लिष्यात्मानमात्मा न किमपि सहसैवान्तरं वेद बाह्यं
 यद्वत्कामी विदेशात्सदनमुपगतो गाढमाश्लिष्य कान्ताम् ।
यात्यस्तं तत्र लोकव्यवहतिरखिला पुण्यपापानुबन्धः
 शोको मोहो भयं वा समविषममिदं न स्मरत्येव किञ्चित् ॥ १९ ॥

अल्पानल्पप्रपञ्चप्रलय उपरतिश्चेन्द्रियाणां सुखाप्ति-
 जीवन्मुक्तौ सुषुप्तौ त्रितयमपि समं किन्तु तत्रास्ति भेदः ।
प्राक्संस्कारात्प्रसुप्तः पुनरपि च परावृत्तिमेति प्रबुद्धो
 नश्यत्संस्कारजातो न स किल पुनरावर्तते यश्च मुक्तः ॥ ७० ॥

आनन्दान्यश्च सर्वाननुभवति नृपः सर्वसंपत्समृद्धः
 तस्यानंदः स एकः स खलु शतगुणः संप्रदिष्टः पितॄणाम् ।
आदेवब्रह्मलोकं शतशतगुणितास्ते यदन्तर्गताः स्युः
 ब्रह्मानन्दः स एकोऽस्त्यथ विषयसुखान्यस्य मात्रा भवन्ति ॥ ७१ ॥

यत्रानन्दाश्च मोदाः प्रमुद इति मुदश्चासते सर्व एते
 यत्राप्ताः सर्वकामाः स्युरखिलविरमात्केवलीभाव आस्ते ।
मां तत्रानन्दसान्द्रे कृधि चिरममृतं सोमपीयूषपूर्णां
 धारामिंद्राय देहीत्यपि निगमगिरो भ्रूयुगान्तर्गताय ॥ ७३ ॥

आत्माऽकम्पः सुखात्मा स्फुरति तदपरा त्वन्यथैव स्फुरन्ती
 स्थैर्यं वा चञ्चलत्वं मनसि परिणतिं याति तत्रत्यमस्मिन् ।
चाञ्चल्यं दुःखहेतुर्मनस इदमहो यावदिष्टार्थलब्धिः
 तस्या यावस्थिरत्वं मनसि विषयजं स्यात्सुखं तावदेव ॥ ७३ ॥

यद्वत्सौख्यं रतान्ते निमिषमिह मनस्येकताने रसे स्यात्
 स्थैर्यं यावत्सुषुप्तौ सुखमनतिशयं तावदेवाथ मुक्तौ ।
नित्यानंदः प्रशान्ते हृदि तदिह सुखस्थैर्ययोः साहचर्यं
 नित्यानन्दस्य मात्रा विषयसुखमिदं युज्यते तेन वक्तुम् ॥ ४ ॥